Phrases
This section collects all the sacred phrases I've learned over the years.
I use the word "phrase" to describe what is often known as a mantra - a short, complete saying used in devotional practice. For example,
oṃ tāre tuttāre ture svāhā
is a single phrase directed to Āryatārā.
Rather than using the word "prayer", which can sometimes suggest a full ritual sequence or structured worship service, I focus here on the spoken invocations themselves - the concise expressions of devotion, intention, and reverence.
Each phrase listed is a distinct spiritual utterance, often associated with a particular deity, purpose, or blessing. Whether used on its own or as part of a larger practice, each one stands as a meaningful and complete act of connection.
Āhvāna
oṃ guru ārya tārā saparivāra । ārya tārā jaḥ । padma kamalāya satvam॥
Invites Tara’s wisdom and compassion to be present with us.
ॐ गुरु आर्य तारा सपरिवार । आर्य तारा जः । पद्म कमलाय सत्वम्॥
Akṣobhya Dhāraṇī
oṃ kaṃkaṇi kaṃkaṇi । rocani rocani । troṭani troṭani । trāsani trāsani । pratihana pratihana । sarva karma paramparāṇi me sarva sattvānāñca svāhā॥
Akṣobhya is one of the Five Wisdom Buddhas,
a product of the Adibuddha,
who represents consciousness as an aspect of reality.
ॐ कंकनी कंकनी । रोचनी रोचनी । त्रोटनी त्रोटनी । त्रसनी त्रसनी । प्रतिहन प्रतिहन । सर्व कर्म परंपरनिमे सर्व सत्वनाञ्च स्वाहा॥
ཨོཾ་ཀཾ་ཀ་ནི་ཀཾ་ཀ་ནི། རོ་ཙ་ནི་རོ་ཙ་ནི། ཏྲོ་ཊ་ནི་ཏྲོ་ཊ་ནི། ཏྲཱ་ས་ནི་ཏྲཱ་ས་ནི། པྲ་ཏི་ཧ་ན་པྲ་ཏི་ཧ་ན། སརྦ་ཀརྨ་པ་རཾ་པ་ར་ཎི་མེ་སརྦ་སཏྭཱ་ནཱཉྩ་སྭཱ་ཧཱ༎
Amitābha Hṛdaya
oṃ amitābha hrīḥ॥
Amitābha is known for his longevity,
discernment,
pure perception,
and the purification of aggregates
with deep awareness of the emptiness of all phenomena.
Oṃ Infinite Light, Hūṃ!
ॐ अमिताभ ह्रीः॥
ཨོཾ་ཨ་མི་ཏ་བྷ་ཧྲཱིཿ༎
嗡 阿咪咑巴 赫哩。
Amoghapāśa Maṇi Pūja
oṃ amogha pūja maṇipadma vajre tathāgata vilokite samanta prasara hūṃ । oṃ padma uṣṇīṣa vimale hūṃ phaṭ॥
Amoghapāśa
is able to perfectly and completely accomplish the eradication of disasters
and calamities; enhancement of love and respect, and subjugation.
ॐ अमोघ पूजा मणिपद्म वज्रे तथागत विलोकिते समन्त प्रसर हूँ । ॐ पद्म उष्णीष विमले हूँ फट्॥
Amoghapāśa Padma Uṣṇīṣa
oṃ padma uṣṇīṣa vimale hūṃ phaṭ॥
A highly esoteric emanation of Amoghapāśa.
Whoever sees, hears, remembers, or touches this prayer will be purified of
all negativities and gain freedom from rebirth in the lower realms.
ॐ पद्म उष्णीष विमले हूँ फट्॥
ཨོཾ་པདྨོ་ཨུཥྞཱི་ཥ་བི་མ་ལི་ཧཱུྃ་ཕཊ༎
Ārya Bhagavate Majū Hṛdaya
oṃ ārya sūrya tatama svāhā॥
Majū
(Chinese: 媽祖)
was traditionally thought to roam the seas, protecting her believers
through miraculous interventions. She is now generally regarded by
her believers as a powerful and benevolent Queen of Heaven
(Chinese: 天上聖母).
Oṃ Noble Sūrya (sun and sky - incarnation of Avalokiteśvara), The One, So Be It!
ॐ आर्य सूर्य ततम स्वाहा॥
ༀ་ཨཱ་རྱ་སཱུ་རྱ་ཏ་ཏ་མ་སྭཱ་ཧཱ༎
嗡 阿利也 蘇利哆 陀密 梭哈。
Āryatārā Hṛdaya
oṃ tāre tuttāre ture svāhā॥
Tārā is an important figure in Buddhism
and known as a saviouress
who hears the cries of beings in saṃsāra
and saves them from worldly and spiritual danger.
Oṃ O Tārā, I pray O Tārā, O Swift One, So Be It!
ॐ तारे तुत्तारे तुरे सोहा॥
𑖌𑖼 𑖝𑖯𑖨𑖸 𑖝𑗜𑖝𑖿𑖝𑖯𑖨𑖸 𑖝𑗜𑖨𑖸 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ༀ་ཏཱ་རེ་ཏུ་ཏྟཱ་རེ་ཏུ་རེ་སྭཱ་ཧཱ༎
ඕං තාරේ තුත්තරේ තුරේ ස්වාහා෴
嗡 達咧 嘟達咧 嘟咧 梭哈。
Āryatārā Aṣṭaghora Tāraṇī Sūtra
Tārā who protects from the Eight Dangers.
oṃ tāre tuttāre ture sarvaduṣṭān praduṣṭān । mama kṛte jambhaya stambhaya mohaya bandhaya vidhvaṃsaya । hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ svāhā । sarvaduṣṭastambhani tāre svāhā॥
Tārā explains that the fate
of each being is the result of past negative actions
and that virtuous conduct is the only way to avoid suffering in the future.
Tārā describes the path to liberation using a series of evocative metaphors
and also offers a sacred dhāraṇī
as a means to help others achieve liberation from saṃsāra.
She also outlines for recitation a praise of her myriad qualities,
in particular of her ability to protect beings from the eight dangers.
ॐ तारे तुत्तारे तुरे सर्वदुष्टान् प्रदुष्टान् । मम कृते जंभय स्तंभय मोहय बन्धाया विध्वंसय । हूँ हूँ हूँ फट् फट् फट् सोहा । सर्वदुष्टास्तम्भनी तारे सोहा॥
Āryatārā Śatākṣara
oṃ ārya tārā samaya manupālaya । ārya tārā tvenopatiṣṭha । dṛḍho me bhava । sutoṣyo me bhava । supoṣyo me bhava । anurakto me bhava । sarva siddhiṃ me prayaccha । sarva karmasu ca me । cittaṃ śreyaḥ kuru hūṃ । ha ha ha ha hoḥ । bhagavan sarva tathāgata tārā mā me muñca । tārā bhava mahāsamaya sattva āḥ॥
The Noble Tārā 100 Syllables.
ॐ आर्य तारा समय मनुपालय । आर्य तारा त्वेनोपतिष्ठ । दृढो मे भव । सुतोष्यो मे भव । सुपोष्यो मे भव । अनुरक्तो मे भव । सर्वसिद्धिं मे प्रयच्छ । सर्वकर्मसु च मे । चित्तं श्रियं कुरु हूं । ह ह ह ह होः । भगवं सर्वतथागत तारा मा मे मुञ्च । तारा भव महासमय सत्त्व आः॥
ཨོཾ་ཨཱརྻ་ཏཱ་རཱ་ས་མ་ཡ་མ་ནུ་པཱ་ལ་ཡ། ཨཱརྻ་ཏཱ་རཱ་ཏྭེ་ནོ་པ་ཏིཥྛཱ། དྲྀ་ཌྷོ་མེ་བྷ་ཝ། སུ་ཏོ་ཥྱོ་མེ་བྷ་ཝ། སུ་པོ་ཥྱོ་མེ་བྷ་ཝ། ཨ་ནུ་རཀྟོ་མེ་བྷ་ཝ། སརྦ་སིདྡྷིམྨེ་པྲ་ཡ་ཙྪ། སརྦ་ཀརྨ་སུ་ཙ་མེ། ཙིཏྟཾ་ཤཱི་ཡཾ་ཀུ་རུ་ཧཱུྃ། ཧ་ཧ་ཧ་ཧ་ཧོཿ། བྷ་ག་ཝཱན་སརྦ་ཏ་ཐཱ་ག་ཏ་ཏཱ་རཱ་མ་མེ་མུཉྩ། ཏཱ་རཱ་བྷ་ཝ་མ་ཧཱ་ས་མ་ཡ་སཏྭ་ཨཱཿ༎
Āryatārā Svapratijñā Nāma Dhāraṇī
oṃ tāre tārāye । hūṃ hūṃ hūṃ । samayasthite । bhara bhara । sarvābharaṇavibhūṣite । padmani padma । mahāpadmāsanasthite । hasa hasa । trailokyavarade । sarvadevadānavapūjite smarāhi । bhagavate tāre smarāhi । bhagavān tathāgatasya purata samayaṃ । dhara dhara । mahāsattvāvalokite maṇikanakavicitrābharaṇe । oṃ vilokāya [insert the name] bhagavate tāre । hrīṃ hrīṃ hrīṃ phaṭ svāhā॥
The Noble Tārā's Own Promise.
ॐ तारे ताराये । हूँ हूँ हूँ । समयस्थिति । भारा भारा । सर्वअभरणविभूषिते । पद्मनि पद्म । महापद्मआसनस्थिति । हस हस । त्रैलोक्यवरदे । सर्वदेवदानवपूजिते स्मरहि । भगवते तारे स्मरहि । भगवान् तथागतस्य पुरत समयं । धर धर । महासत्वावलोकिते मणिकनकविचित्राभरणे । ॐ विलोक्य [अमुकः] भगवते तारे । ह्रीं ह्रीं ह्रीं फट् सोहा॥
Avalokiteśvara Hṛdaya
oṃ maṇipadme hūṃ॥
While Avalokiteśvara was depicted as male in India, in East Asian Buddhism,
Avalokiteśvara is most often depicted as a female figure known as Guanyin.
The Buddha said that recitation of this prayer while focusing on the sound
can lead to the attainment of eight hundred samādhis.
Oṃ Jewel-Lotus (Avalokiteśvara Ephitet), Hūṃ!
ॐ मणिपद्मे हूँ॥
𑖌𑖼 𑖦𑖜𑖰𑖢𑖟𑖿𑖦𑖸 𑖮𑖳𑖽𑗃
ཨོཾ་མ་ཎི་པདྨེ་ཧཱུྃ༎
ඕං මණිපද්මේ හුං෴
嗡 嘛呢叭咪 吽。
Bhaiṣajyaguru Hṛdaya
oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā॥
Bhaiṣajyaguru is the
Buddha of healing and medicine
in Mahāyāna Buddhism,
who cures suffering (duḥkha)
using the medicine of his teachings.
ॐ भैषज्ये भैषज्ये भैषज्य समुद्गते स्वाहा॥
ༀ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱ་ས་མུ་དྒ་ཏེ་སྭཱ་ཧཱ༎
嗡 貝堪則 貝堪則 貝堪雜 薩目嘎喋 梭哈。
Bodhigarbhālaṃkāralakṣa
bodhi bodhi । bodhanī bodhanī । sarva tathāgata gocarī । dhara dhara । hara hara । prahara prahara । mahā bodhicitta dhāre । culu culu । śata raśmi sañcodite । sarva tathāgatābhiṣikte । guṇī guṇapate । sarva buddha guṇāvabhāse । mili mili । gaganatale । sarva tathāgatādhiṣṭhite । nabhasthale । śame śame । praśame praśame । sarva pāpam praśame । sarva pāpaṃ viśodhane । hulu hulu । mahābodhi mārga sampratiṣṭhite । sarva tathāgata supratiṣṭhite śuddhe svāhā । oṃ sarva tathāgata vyavalokite । jaya jaya svāhā । oṃ dhuru dhuru jayamukhe svāhā । oṃ vajrāyuṣe svāhā॥
By putting even just one prayer of the Bodhigarbhālaṃkāralakṣa inside a stupa,
it brings the same merit as having built 100,000 stupas -
whether the stupa is gigantic
like Bodh Gayā or tiny like
the size of a finger. Then, if you dedicate this merit for sentient beings,
for their happiness up to full enlightenment, they receive unbelievable
benefits and you receive unbelievable merit.
One collects the merit of having made offerings to all the Buddhas,
to all the Dharma,
and to all the Sangha. Because when you make
offerings to a stupa containing
the 100,000 Ornaments of Enlightenment prayer, you are not only
making offering to a stupa. It becomes an offering to
the Three Rare Sublime Ones -
all the Buddha,
Dharma,
and Sangha that exist in the
ten directions, in any universe.
बोधि बोधि । बोधनी बोधनी । सर्वतथागता गोचरी । धर धर । हर हर । प्रहर प्रहर । महा बोधिचित्त धारे । चुलु चुलु । शत रश्मि सञ्चोदिते । सर्व तथागताभिषिक्ते । गुणी गुणपाते । सर्व बुद्धा गुणावभासे । मिल् मिल् । गगनतले । सर्व तथागताधिष्ठिते । नभस्तले । शमे शमे । प्रशमे प्रशमे । सर्व पापं प्रशमे । सर्व पापं विशोधने । हुलु हुलु । महाबोधि मार्ग सम्प्रतिष्ठिते । सर्वतथागता सुप्रतिष्ठिते शुद्धे स्वाहा । ॐ सर्वतथागता व्यवलोकिते । जय जय स्वाहा । ॐ धुरु धुरु जयामुखे स्वाहा । ॐ वज्रायुषे स्वाहा॥
𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑗂 𑖤𑖺𑖠𑖡𑖱 𑖤𑖺𑖠𑖡𑖱 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖐𑖺𑖓𑖨𑖱 𑗂 𑖠𑖨 𑖠𑖨 𑗂 𑖮𑖨 𑖮𑖨 𑗂 𑖢𑖿𑖨𑖮𑖨 𑖢𑖿𑖨𑖮𑖨 𑗂 𑖦𑖮𑖯 𑖤𑖺𑖠𑖰𑖓𑖰𑖝𑖿𑖝 𑖠𑖯𑖨𑖸 𑗂 𑖓𑖲𑖩𑖲 𑖓𑖲𑖩𑖲 𑗂 𑖫𑖝 𑖨𑖫𑖿𑖦𑖰 𑖭𑖗𑖿𑖓𑖺𑖟𑖰𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖥𑖰𑖬𑖰𑖎𑖿𑖝𑖸 𑗂 𑖐𑖲𑖜𑖱 𑖐𑖲𑖜𑖢𑖯𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖤𑖲𑖟𑖿𑖠𑖯 𑖐𑖲𑖜𑖯𑖪𑖥𑖯𑖭𑖸 𑗂 𑖦𑖰𑖩𑖿 𑖦𑖰𑖩𑖿 𑗂 𑖐𑖐𑖡𑖝𑖩𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖡𑖥𑖭𑖿𑖝𑖩𑖸 𑗂 𑖫𑖦𑖸 𑖫𑖦𑖸 𑗂 𑖢𑖿𑖨𑖫𑖦𑖸 𑖢𑖿𑖨𑖫𑖦𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖢𑖿𑖨𑖫𑖦𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖪𑖰𑖫𑖺𑖠𑖡𑖸 𑗂 𑖮𑖲𑖩𑖲 𑖮𑖲𑖩𑖲 𑗂 𑖦𑖮𑖯𑖤𑖺𑖠𑖰 𑖦𑖯𑖨𑖿𑖐 𑖭𑖦𑖿𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖭𑖲𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖫𑖲𑖟𑖿𑖠𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖪𑖿𑖧𑖪𑖩𑖺𑖎𑖰𑖝𑖸 𑗂 𑖕𑖧 𑖕𑖧 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖠𑖲𑖨𑖲 𑖠𑖲𑖨𑖲 𑖕𑖧𑖯𑖦𑖲𑖏𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖪𑖕𑖿𑖨𑖯𑖧𑖲𑖬𑖸 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
བོ་དྷི་བོ་དྷི། བོ་དྷ་ནཱི་བོ་དྷ་ནཱི། སརྦ་ཏ་ཐཱ་ག་ཏཱ་གོ་ཙ་རཱི། དྷ་ར་དྷ་ར། ཧ་ར་ཧ་ར། པྲ་ཧ་ར་པྲ་ཧ་ར། མ་ཧཱ་བོ་དྷི་ཙི་ཏྟ་དྷཱ་རེ། ཙུ་ལུ་ཙུ་ལུ། ཤ་ཏ་ར་ཤྨི་ས་ཉྩོ་དི་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་བྷི་ཥི་ཀྟེ། གུ་ཎཱི་གུ་ཎ་པཱ་ཏེ། སརྦ་བུ་དྡྷཱ་གུ་ཎཱ་བ་བྷཱ་སེ། མི་ལ་མི་ལ། ག་ག་ན་ཏ་ལེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ། ན་བྷ་སྟ་ལེ། ཤ་མེ་ཤ་མེ། པྲ་ཤ་མེ་པྲ་ཤ་མེ། སརྦ་པཱ་པཾ་པྲ་ཤ་མེ། སརྦ་པཱ་པཾ་བི་ཤོ་དྷ་ནེ། ཧུ་ལུ་ཧུ་ལུ། མ་ཧཱ་བོ་དྷི་མཱ་རྒ་ས་མྤྲ་ཏི་ཥྛི་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་སུ་པྲ་ཏི་ཥྛི་ཏེ་ཤུ་དྡྷེ་སྭཱ་ཧཱ། ༀ་སརྦ་ཏ་ཐཱ་ག་ཏཱ་བྱ་བ་ལོ་ཀི་ཏེ། ཛ་ཡ་ཛ་ཡ་སྭཱ་ཧཱ། ༀ་དྷུ་རུ་དྷུ་རུ་ཛ་ཡཱ་མུ་ཁེ་སྭཱ་ཧཱ། ༀ་བ་ཛྲཱ་ཡུ་ཥེ་སྭཱ་ཧཱ༎
Catvāry Apramāṇāni
sattvāḥ sukhena samprayujyeran । sattvā duḥkhena viyujyeran । sattvāḥ sukhena na viyujyeran । sattvāḥ hitaṁ labheran॥
The four immeasurables:
maitrī,
karuṇā,
muditā,
and upekṣā.
सत्त्वाः सुखेन सम्प्रयुज्येरन् । सत्त्वा दुःखेन वियुज्येरन् । सत्त्वाः सुखेन न वियुज्येरन् । सत्त्वाः हितं लभेरन्॥
Darśana Mukta
oṃ hanu pāśa bhāra hṛdaya svāhā॥
Liberation by seeing prayer,
100,000 eons of negative karma
(Sanskrit: पापकर्मन्,
Romanized: pāpakarman)
is purified by merely seeing it.
ॐ हनु पाश भार हृदय स्वाहा॥
ༀ་ཧ་ནུ་པཱ་ཤ་བྷཱ་ར་ཧྲྀ་ད་ཡ་སྭཱ་ཧཱ༎
Daśa Atyaya Mantrāḥ
꣼ oṃ dhara dhara dhīre dhīre dhuru dhuru iṭṭe viṭṭe । cale cale । pracale pracale । kusume kusumavare । ili mili viṭi । citti jvālaṃ āpanāya । parama śuddhasattva mahā kāruṇika svāhā । oṃ maṇipadme hūṃ॥
꣼ oṃ bhrūṃ svāhā । oṃ amṛta āyurdade svāhā । oṃ amṛta tejavati svāhā । oṃ amṛte । amṛta udbhave । amṛta vikrānte । amṛta gātre । amṛta gāmine । amṛta āyurdade । gagana kṛtikare । sarva kleśa kṣayaṃkarīye svāhā॥
꣼ oṃ āḥ guru hasavajra sarvasiddhi phala hūṃ॥
꣼ oṃ śodhani śodhani । sarva pāpaṁ viśodhani । śuddhe viśuddhe । sarva karma āvaraṇa viśodhani svāhā॥
꣼ oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā॥
꣼ namo sapta saptatibhyaḥ । samyaksaṃbuddha koṭināṃ pariśuddha manasa । vācitta pratiṣṭitānāṃ । namo bhagavate amitāyuṣasya tathāgatasya । oṃ tathāgata śuddhe āyuviśuddhani । saṃhāra saṃhāra । sarva tathāgata vīrya valeda prati saṃhāra । āyu smara smara । sarva tathāgata samayaṃ । bodhi bodhi । buddhyā vibuddhyā । bodhaya bodhaya । sarva satvanāṃ । sarva pāpā varaṇa viśuddhe । vigatamāra bhayaṃ । subuddhā buddhe huru huru svāhā॥
꣼ namo nava navatīnāṃ tathāgata । gaṅgā nadī vālukā । koṭinayuta śata sahasrānām । oṃ bhūbhūri । cārini cari । caraṇa cire । muni muni । śreṣṭha alaṃkāre svāhā॥
꣼ oṃ namastryadhvikānāṃ । sarva tathāgata hṛdaya garbhe । jvāla jvāla । dharmadhātu garbhe । saṁbhara mama āyuḥ saṃśodhaya mama sarva pāpaṁ । sarva tathāgata samanta uṣṇīṣa vimale viśuddhe । hūṁ hūṁ hūṁ hūṁ । aṁ vaṁ saṁ jaḥ svāhā॥
꣼ oṃ padma uṣṇīṣa vimale hūṃ phaṭ॥
꣼ oṃ kaṃkaṇi kaṃkaṇi । rocani rocani । troṭani troṭani । trāsani trāsani । pratihana pratihana । sarva karma paramparāṇi me sarva sattvānāñca svāhā॥
The Ten Prayers for the Dead (Chinese: 十臨終咒), a collection of esoteric Buddhist prayers:
- Ekādaśamukhalokeśvara (Chinese: 十一面觀音)
- Uṣṇīṣavijayā (Chinese: 佛頂尊勝佛母)
- Milarepa (Chinese: 密勒日巴)
- Mahāvairocana (Chinese: 毗盧遮那佛) Sarvadurgatipariśodhana Dhāraṇī
- Bhaiṣajyaguru (Chinese: 藥師佛) Hṛdaya
- Raśmi Vimala Viśuddha Prabhā Nāma Dhāraṇī (Chinese: 無垢淨光大陀羅尼經)
- Raśmi Vimala Viśuddha Prabhā Nāma Hṛdaya (Chinese: 遠塔陀羅尼)
- Vimala Uṣṇīṣa (Chinese: 無垢仏頂)
- Amoghapāśa Padma Uṣṇīṣa (Chinese: 白蓮花頂髻無垢密咒)
- Akṣobhya (Chinese: 阿閦佛)
꣼ ॐ धर धर धीरे धीरे धुरु धुरु ईट्टे विट्टे । चले चले प्रचले प्रचले कुसुमे कुसुमवरे । इली मिल् विटि । चित्ति ज्वालम् आपनाय । परम शुद्धसत्त्व महा कारुणिक स्वाहा । ॐ मणिपद्मे हूँ॥
꣼ ॐ भ्रूं स्वाहा । ॐ अमृत आयुर्ददे स्वाहा । ॐ अमृत तेजवति स्वाहा । ॐ अमृते । अमृत उद्भवे । अमृत विक्रान्ते । अमृत गात्रे । अमृत गामिने । अमृत आयुर्ददे । गगन कृतिकरे । सर्व क्लेश क्षयंकरीये स्वाहा॥
꣼ ॐ आः गुरु हसवज्र सर्व सिद्धि फल हूं॥
꣼ ॐ शोधनि शोधनि । सर्व पापं विशोधनि । शुद्धे विशुद्धे । सर्व कर्म आवरण विशोधनि स्वाहा॥
꣼ ॐ भैषज्ये भैषज्ये भैषज्य समुद्गते स्वाहा॥
꣼ नमो सप्त सप्ततिभ्यः । सम्यक्संबुद्ध कोटिनां परिशुद्ध मनस । वाचित्त प्रतिष्टितानां । नमो भगवते अमितायुशस्य तथागतस्य । ॐ तथागत शुद्धे आयुविशुद्धनि । संहार संहार । सर्वतथागता वीर्य वलेद प्रति संहार । आयु स्मर स्मर । सर्वतथागता समयम् । बोधि बोधि । बुद्ध्या विबुद्ध्या । बोधय बोधय । सर्व सत्वनां । सर्व पापं वरण विशुद्धे । विगतमार भयं । सुबुद्धा बुद्धे हुरु हुरु स्वाहा॥
꣼ नमो नव नवतीनां तथागत । गङ्गा नदी वालुका । कोटिनयुत शत सहस्रनाम् । ॐ भूभूरि । चारिनि चरि । चरण चिरे । मुनि मुनि । श्रेष्ठ अलंकारे स्वाहा॥
꣼ ॐ नमस्त्र्यध्विकानां । सर्वतथागता हृदय गर्भे । ज्वल ज्वल । धर्मधातु गर्भे । सांभारा मम आयु संशोधय मम सर्व पापं । सर्व तथागत समन्त उष्णीष विमले विशुद्धे । हूँ हूँ हूँ हूँ । अं वं सं जः स्वाहा॥
꣼ ॐ पद्म उष्णीष विमले हूँ फट्॥
꣼ ॐ कंकनी कंकनी । रोचनी रोचनी । त्रोटनी त्रोटनी । त्रसनी त्रसनी । प्रतिहन प्रतिहन । सर्व कर्म परंपरनिमे सर्व सत्वनाञ्च स्वाहा॥
༄༅། །ༀ་དྷ་ར་དྷ་ར་དྷཱི་རེ་དྷཱི་རེ་དྷུ་རུ་དྷུ་རུ་ཨཱི་ཊྚེ་བི་ཊྚེ། ཙ་ལེ་ཙ་ལེ་པྲ་ཙ་ལེ་པྲ་ཙ་ལེ་ཀུ་སུ་མེ་ཀུ་སུ་མ་བ་རེ། ཨི་ལཱི་མི་ལ་བི་ཊི། ཙི་ཏྟི་ཛྭཱ་ལ་མ་ཨཱ་པ་ནཱ་ཡ། པ་ར་མ་ཤུ་དྡྷ་ས་ཏྟྭ་མ་ཧཱ་ཀཱ་རུ་ཎི་ཀ་སྭཱ་ཧཱ། ཨོཾ་མ་ཎི་པདྨེ་ཧཱུྃ༎
༄༅། །ཨོཾ་བྷྲཱུཾ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཏེ་ཛ་བ་ཏི་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏེ། ཨ་མྲྀ་ཏ་ཨུ་དྦྷ་བེ། ཨ་མྲྀ་ཏ་བི་ཀྲཱ་ནྟེ། ཨ་མྲྀ་ཏ་གཱ་ཏྲེ། ཨ་མྲྀ་ཏ་གཱ་མི་ནེ། ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ། ག་ག་ན་ཀྲྀ་ཏི་ཀ་རེ། སརྦ་ཀླེ་ཤ་ཀྵ་ཡཾ་ཀ་རཱི་ཡེ་སྭཱ་ཧཱ༎
༄༅། །ༀ་ཨཱཿགུ་རུ་ཧ་སབ་ཛྲ་སརྦ་སི་དྡྷི་ཕ་ལ་ཧཱུཾ༎
༄༅། །ཨོཾ་ཤོ་དྷ་ནེ་ཤོ་དྷ་ནེ། སརྦ་པཱ་པཾ་བི་ཤོ་དྷ་ནེ། ཤུདྡྷེ་བི་ཤུདྡྷེ། སརྦ་ཀརྨ་ཨཱ་ཝ་ར་ནཱ་བི་ཤོ་དྷ་ན་སྭཱཧཱ༎
༄༅། །ༀ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱ་ས་མུ་དྒ་ཏེ་སྭཱ་ཧཱ༎
༄༅། །ན་མོ་ས་པྟ་ས་པྟ་ཏི་བྷྱཿ། ས་མྱ་ཀྶཾ་བུ་དྡྷ་ཀོ་ཊི་ནཱཾ་པ་རི་ཤུ་དྡྷ་མ་ན་ས། བཱ་ཙི་ཏྟ་པྲ་ཏི་ཥྚི་ཏཱ་ནཱཾ། ན་མོ་བྷ་ག་བ་ཏེ་ཨ་མི་ཏཱ་ཡུ་ཤ་སྱ་ཏ་ཐཱ་ག་ཏ་སྱ། ༀ་ཏ་ཐཱ་ག་ཏ་ཤུ་དྡྷེ་ཨཱ་ཡུ་བི་ཤུ་དྡྷ་ནི། སཾ་ཧཱ་ར་སཾ་ཧཱ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་བཱི་རི་ཡ་བ་ལེ་ད་པྲ་ཏི་སཾ་ཧཱ་ར། ཨཱ་ཡུ་སྨ་ར་སྨ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ས་མ་ཡ་མ། བོ་དྷི་བོ་དྷི། བུ་དྷ་ཡ་བི་བུ་དྷ་ཡ། བོ་དྷ་ཡ་བོ་དྷ་ཡ། སརྦ་ས་ཏྭ་ནཱཾ། སརྦ་པཱ་པཾ་བ་ར་ཎ་བི་ཤུ་དྡྷེ། བི་ག་ཏ་མཱ་ར་བྷ་ཡཾ། སུ་བུ་དྡྷཱ་བུ་དྡྷེ་ཧུ་རུ་ཧུ་རུ་སྭཱ་ཧཱ༎
༄༅། །ན་མོ་ན་བ་ན་བ་ཏཱི་ནཱཾ་ཏ་ཐཱ་ག་ཏ། ག་ངྒཱ་ན་དཱི་བཱ་ལུ་ཀཱ། ཀོ་ཊི་ན་ཡུ་ཏ་ཤ་ཏ་ས་ཧ་སྲ་ནཱ་མ། ༀ་བྷཱུ་བྷཱུ་རི། ཙཱ་རི་ནི་ཙ་རི། ཙ་ར་ཎ་ཙི་རེ། མུ་ནི་མུ་ནི། ཤྲེ་ཥྛ་ཨ་ལཾ་ཀཱ་རེ་སྭཱ་ཧཱ༎
༄༅། །ༀ་ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ཧྲྀ་ད་ཡ་ག་རྦྷེ། ཛྭ་ལ་ཛྭ་ལ། དྷ་རྨ་དྷཱ་ཏུ་ག་རྦྷེ། སཱཾ་བྷཱ་རཱ་མ་མ་ཨཱ་ཡུ་སཾ་ཤོ་དྷ་ཡ་མ་མ་སརྦ་པཱ་པཾ། སརྦ་ཏ་ཐཱ་ག་ཏ་ས་མ་ནྟ་ཨུ་ཥྞཱི་ཥ་བི་མ་ལེ་བི་ཤུ་དྡྷེ། ཧཱུྃ་ཧཱུྃ་ཧཱུྃ་ཧཱུྃ། ཨཾ་བཾ་སཾ་ཛཿསྭཱ་ཧཱ༎
༄༅། །ཨོཾ་པདྨོ་ཨུཥྞཱི་ཥ་བི་མ་ལི་ཧཱུྃ་ཕཊ༎
༄༅། །ཨོཾ་ཀཾ་ཀ་ནི་ཀཾ་ཀ་ནི། རོ་ཙ་ནི་རོ་ཙ་ནི། ཏྲོ་ཊ་ནི་ཏྲོ་ཊ་ནི། ཏྲཱ་ས་ནི་ཏྲཱ་ས་ནི། པྲ་ཏི་ཧ་ན་པྲ་ཏི་ཧ་ན། སརྦ་ཀརྨ་པ་རཾ་པ་ར་ཎི་མེ་སརྦ་སཏྭཱ་ནཱཉྩ་སྭཱ་ཧཱ༎
Daśa Cūla Dhāraṇī
꣼ oṃ cakravarti cintāmaṇi mahāpadme ru ru tiṣṭha jvāla ākarṣāya hūṃ phaṭ svāhā । oṃ padma cintāmaṇi jvāla hūṃ । oṃ varada padme hūṃ॥
꣼ oṃ kha kha । khāhi khāhi । hūṃ hūṃ jvāla jvāla । prajvāla prajvāla । tiṣṭha tiṣṭha ṣṭiri ṣṭiri sphoṭa sphoṭa । śāntika śriye svāhā॥
꣼ oṃ siddhe huru huru sidhuru kṛpā kṛpā siddhāṇi puruṇi svāhā॥
꣼ oṃ cale cule cunde svāhā॥
꣼ oṃ sarva saṃskāra pariśuddha । dharmate gagana samudgate । svabhāva viśuddhe । mahānaya parivāre svāhā॥
꣼ oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā॥
꣼ oṃ maṇipadme hūṃ । mahā niryāṇa cittotpāda । cittakṣana vitarka । sarvārtha bhūri siddha kāmapūrṇa । bhūri dyototpanna । namaḥ lokeśvarāya svāhā॥
꣼ ripa ripate kuhā kuhāte traṇite ṇigalate vimarite mahāgate jaṃlaṃcaṃte svāhā॥
꣼ oṃ amṛte । amṛta udbhave । amṛta saṃbhave । amṛta garbhe । amṛta siddhe । amṛta teje । amṛta vikrānte । amṛta vikrānta gāmine । amṛta gagana kṛtikare । amṛta duṃdubhi svare । sarva artha sādhane । sarva karma kleśa kṣayaṃkare svāhā॥
꣼ oṃ paripūrṇa cāre । samanta darśane । mahā vihāra gate । samanta vidhāmane । mahā kārya pratiṣṭhāpane । sarvārtha sādhane supratipūre । āyāna dharmatā mahā vikurvite । mahā maitrī upasaṃhite । mahārṣi susaṃgṛhīte । samantārtha anupālane svāhā॥
The Ten Short Prayers (Chinese: 十小咒), a collection of esoteric Buddhist dhāraṇīs:
- Cintāmaṇi Cakravarti Dhāraṇī (Chinese: 如意寶輪王陀羅尼)
- Jvāla Mahāugra Dhāranī (Chinese: 消災吉祥神咒)
- Guṇaratna Śīla Dhāranī (Chinese: 功德寶山神咒)
- Mahā Cundī Durgā Dhāranī (Chinese: 準提神咒)
- Aparimitāyurjñāna Suviniścita Tejorājāya Dhāranī (Chinese: 聖無量壽決定光明王陀羅尼)
- Bhaiṣajyaguru Vaiḍūrya Prabhāsa Tathāgata Abhiṣecanī Dhāraṇī (Chinese: 藥師灌頂真言)
- Āryavalokiteśvarā Bodhisattva Vikurvāṇā Dhāraṇī (Chinese: 觀音靈感真言)
- Sapta Atītabuddha Karasaniya Dhāraṇī (Chinese: 七佛滅罪真言)
- Sukhāvatīvyūha Dhāraṇī (Chinese: 拔一切業障根本得生淨土陀羅尼)
- Śrīdēvī Dhāraṇī (Chinese: 大吉祥天女咒)
꣼ ॐ चक्रवर्तिन् चिन्तामणि महापद्मे रु रु तिष्ठ ज्वल आकर्शाय हूँ फट् स्वाहा । ॐ पद्म चिन्तामणि ज्वल हूँ । ॐ वरद पद्मे हूँ॥
꣼ ॐ ख ख । खाहि खाहि । हूँ हूँ ज्वल ज्वल । प्रज्वल प्रज्वल । तिष्ठ तिष्ठ ष्टिरि ष्टिरि स्फोट स्फोट । शान्तिक श्रिये स्वाहा॥
꣼ ॐ सिद्धे हुरु हुरु सिधुरु कृपा कृपा सिद्धाणि पूरुणि स्वाहा॥
꣼ ॐ चले चुले चुन्दी स्वाहा॥
꣼ ॐ सर्वसंस्कार परिशुद्धे धर्मते गगन समुद्गते स्वभाव विशुद्धे महानय परिवारे स्वाहा॥
꣼ ॐ भैषज्ये भैषज्ये भैषज्य समुद्गते स्वाहा॥
꣼ ॐ मणिपद्मे हूँ । महा निर्याण चित्तोत्पाद । चित्तक्षन वितर्क । सर्वार्थ भूरि सिद्ध कामपूर्ण । भूरि द्योतोत्पान्न । नमः लोकेश्वराय स्वाहा॥
꣼ रिप रिपते कुह कुहते त्रणिते णिगलते विमरिते महागते जंलंचंते वाहा॥
꣼ ॐ अमृते । अमृत उद्भवे । अमृत संभवे । अमृत गर्भे । अमृत सिद्धे । अमृत तेजे । अमृत विक्रान्ते । अमृत विक्रान्त गामिने । अमृत गगन कृतिकरे । अमृत दुंदुभि स्वरे । सर्व अर्थ साधने । सर्व कर्म क्लेश क्षयंकरे स्वाहा॥
꣼ ॐ परिपूर्ण चरे । समन्त दर्शने । महा विहार गते । समन्त विधामने । महा कार्य प्रतिष्ठापने । सर्वार्थ साधने सुप्रतिपूरे । आयान धर्मता महा विकुर्विते । महा मैत्री उपसंहिते । महार्षि सुसंगृहीते । समन्तार्थ अनुपालने स्वाहा॥
Daśa Mukta Mantrāḥ
꣼ oṃ padma uṣṇīṣa vimale hūṃ phaṭ॥
꣼ oṃ hanu pāśa bhāra hṛdaya svāhā॥
꣼ a āḥ śa sa ma ha॥
꣼ oṃ vipulagarbhe maṇiprabhe tathāgatanidarśane । maṇi maṇi suprabhe vimale sāgara gambhīre hūṃ hūṃ jvāla jvāla । buddhāvilokite guhyādhiṣṭita garbhe svāhā । padmadhara amogha jayate curu curu svāhā । oṃ maṇivajre hūṃ । oṃ maṇidhare hūṃ phaṭ । oṃ maṇipadme hūṃ hrīḥ arapacamita hṛdaya svāhā॥
꣼ oṃ kaṃkaṇi kaṃkaṇi । rocani rocani । troṭani troṭani । trāsani trāsani । pratihana pratihana । sarva karma paramparāṇi me sarva sattvānāñca svāhā॥
꣼ ratna ratna ratnaśikhene svāhā॥
꣼ oṃ bhaiṣajye bhaiṣajye bhaiṣajya samudgate svāhā॥
꣼ oṃ bhrūṃ svāhā । oṃ amṛta āyurdade svāhā । oṃ amṛta tejavati svāhā॥
꣼ oṃ maṇipadme hūṃ॥
꣼ oṃ amitābha hrīḥ॥
The Ten Liberation Prayers (Chinese: 十解脱咒), a collection of esoteric Buddhist prayers (for moribund person):
- Amoghapāśa Padma Uṣṇīṣa (Chinese: 白蓮花頂髻無垢密咒)
- Darśana Mukta (Chinese: 見即解脱咒)
- Samantabhadra Ṣaḍja Mukta (Chinese: 听即解脱咒)
- Mahāmaṇi Vipulavimāna (Chinese: 大寶廣博樓閣善住祕密陀羅尼經)
- Akṣobhya (Chinese: 阿閦佛) Hṛdaya
- Ratnaśikhin (Chinese: 宝髻佛) Hṛdaya
- Bhaiṣajyaguru (Chinese: 藥師佛) Hṛdaya
- Uṣṇīṣavijayā (Chinese: 佛頂尊勝佛母)
- Avalokiteśvara (Chinese: 觀世音) Hṛdaya
- Amitābha (Chinese: 阿彌陀佛) Hṛdaya
꣼ ॐ पद्म उष्णीष विमले हूँ फट्॥
꣼ ॐ हनु पाश भार हृदय स्वाहा॥
꣼ अ आ शा स म ह॥
꣼ ॐ विपुलगर्भे मणिप्रभे तथागतनिदर्शने । मणि मणि सुप्रभे विमले सागर गंभीरे हूं हूं ज्वल ज्वल । बुद्धविलोकिते गुह्याधिष्ठित गर्भे स्वाहा । पद्मधर अमोघ जायते चुरुचुरु स्वाहा । ॐ मणिवज्रे हूँ । ॐ मणिधरे हूँ फट् । ॐ मणिपद्मे हूँ ह्रीः अरपचमित हृदय स्वाहा॥
꣼ ॐ कंकनी कंकनी । रोचनी रोचनी । त्रोटनी त्रोटनी । त्रसनी त्रसनी । प्रतिहन प्रतिहन । सर्व कर्म परंपरनिमे सर्व सत्वनाञ्च स्वाहा॥
꣼ रत्न रत्न रत्नशिखेने स्वाहा॥
꣼ ॐ भैषज्ये भैषज्ये भैषज्य समुद्गते स्वाहा॥
꣼ ॐ भ्रूं स्वाहा । ॐ अमृत आयुर्ददे स्वाहा । ॐ अमृत तेजवति स्वाहा॥
꣼ ॐ मणिपद्मे हूँ॥
꣼ ॐ अमिताभ ह्रीः॥
༄༅། །ཨོཾ་པདྨོ་ཨུཥྞཱི་ཥ་བི་མ་ལི་ཧཱུྃ་ཕཊ༎
༄༅། །ༀ་ཧ་ནུ་པཱ་ཤ་བྷཱ་ར་ཧྲྀ་ད་ཡ་སྭཱ་ཧཱ༎
༄༅། །ཨ་ཨཱ་ཤཱ་ས་མ་ཧ༎
༄༅། །ༀ་བི་པུ་ལ་ག་རྦྷེ་མ་ཎི་པྲ་བྷེ་ཏ་ཐཱ་ག་ཏ་ནི་ད་རྴ་ནེ། མ་ཎི་མ་ཎི་སུ་པྲ་བྷེ་བི་མ་ལེ་སཱ་ག་ར་གཾ་བྷཱི་རེ་ཧཱུཾ་ཧཱུཾ་ཛྭ་ལ་ཛྭ་ལ། བུ་དྡྷ་བི་ལོ་ཀི་ཏེ་གུ་ཧྱཱ་དྷི་ཥྛི་ཏ་ག་རྦྷེ་སྭཱ་ཧཱ། པ་དྨ་དྷ་ར་ཨ་མོ་གྷ་ཛཱ་ཡ་ཏེ་ཙུ་རུ་ཙུ་རུ་སྭཱ་ཧཱ། ༀ་མ་ཎི་བ་ཛྲེ་ཧཱུྃ། ༀ་མ་ཎི་དྷ་རེ་ཧཱུྃ་ཕ་ཊ། ༀ་མ་ཎི་པ་དྨེ་ཧཱུྃ་ཧྲཱིཿཨ་ར་པ་ཙ་མི་ཏ་ཧྲྀ་ད་ཡ་སྭཱ་ཧཱ༎
༄༅། །ཨོཾ་ཀཾ་ཀ་ནི་ཀཾ་ཀ་ནི། རོ་ཙ་ནི་རོ་ཙ་ནི། ཏྲོ་ཊ་ནི་ཏྲོ་ཊ་ནི། ཏྲཱ་ས་ནི་ཏྲཱ་ས་ནི། པྲ་ཏི་ཧ་ན་པྲ་ཏི་ཧ་ན། སརྦ་ཀརྨ་པ་རཾ་པ་ར་ཎི་མེ་སརྦ་སཏྭཱ་ནཱཉྩ་སྭཱ་ཧཱ༎
༄༅། །ར་ཏྣ་ར་ཏྣ་ར་ཏྣ་ཤི་ཁེ་ནེ་སྭཱ་ཧཱ༎
༄༅། །ༀ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱེ་བྷཻ་ཥ་ཛྱ་ས་མུ་དྒ་ཏེ་སྭཱ་ཧཱ༎
༄༅། །ཨོཾ་བྷྲཱུཾ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཏེ་ཛ་བ་ཏི་སྭཱ་ཧཱ༎
༄༅། །ཨོཾ་མ་ཎི་པདྨེ་ཧཱུྃ༎
༄༅། །ཨོཾ་ཨ་མི་ཏ་བྷ་ཧྲཱིཿ༎
Dhanadatārā
oṃ tāre tuttāre ture dhanaṃ me dada svāhā॥
Tārā's manifestation
grants us success, ultimate happiness, and enough financial resources.
ॐ तारे तुत्तारे तुरे धनम् मे दद सोहा॥
Dharma
oṃ dhuru dhuru jayaṃukḥe svāhā॥
Ekādaśamukhalokeśvara
oṃ dhara dhara dhīre dhīre dhuru dhuru iṭṭe viṭṭe । cale cale । pracale pracale । kusume kusumavare । ili mili viṭi । citti jvālaṃ āpanāya । parama śuddhasattva mahā kāruṇika svāhā॥
This prayer can purify negative karma, and overcome obstacles.
It brings wealth, protection, and boundless love.
Bhagavan, I have a mantra of Great-Compassionate Heart Dharani and now wish to proclaim it, for comforting and pleasing all living beings; for healing all illness; for living beings to attain additional lifespan; for living beings to gain wealth; for extinguishing all evil karma and weighty sins; for keeping away from hindrance and disasters; for producing merits of all Pure Dharmas; for maturing all virtuous-roots; for overcoming all fears; for fulfilling all good wishes.
— Great-Compassionate Heart Dharani Sutra
ॐ धर धर धीरे धीरे धुरु धुरु ईट्टे विट्टे । चले चले प्रचले प्रचले कुसुमे कुसुमवरे । इली मिल् विटि । चित्ति ज्वालम् आपनाय । परम शुद्धसत्त्व महा कारुणिक स्वाहा॥
ༀ་དྷ་ར་དྷ་ར་དྷཱི་རེ་དྷཱི་རེ་དྷུ་རུ་དྷུ་རུ་ཨཱི་ཊྚེ་བི་ཊྚེ། ཙ་ལེ་ཙ་ལེ་པྲ་ཙ་ལེ་པྲ་ཙ་ལེ་ཀུ་སུ་མེ་ཀུ་སུ་མ་བ་རེ། ཨི་ལཱི་མི་ལ་བི་ཊི། ཙི་ཏྟི་ཛྭཱ་ལ་མ་ཨཱ་པ་ནཱ་ཡ། པ་ར་མ་ཤུ་དྡྷ་ས་ཏྟྭ་མ་ཧཱ་ཀཱ་རུ་ཎི་ཀ་སྭཱ་ཧཱ༎
嗡 达啦 达啦 提力 提力 杜露 杜露 易笛威 易笛 加列 加列 不啦加列 不啦加列 固苏美 固苏玛 哇垒 易利 密利 积地 炸哈啦玛巴纳雅 梭哈。
Ekajaṭī Hṛdaya
samaya hoḥ । oṃ mama rulu rulu hūṃ bhyō hūṃ । mahā amṛta rakta baliṃta pūja hoḥ dharmadhātu evaṃ॥
Ekajaṭī is also known as Ekajaṭā,
Māhacīna Tārā, Vajra Tārā, or Ugra Tārā.
One of the most powerful, fierce protectors and liberator in the mandala
of the Ārya Tārā.
Her ascribed powers are removing the fear of enemies, spreading joy,
and removing personal hindrances on the path to enlightenment.
समय होः । ॐ मम रुलु रुलु हूँ भ्यो हूँ । महा अमृत रक्त बलिंत पूजा होः धर्मधातु एवं॥
ས་མ་ཡ་ཧོཿ། ཨོཾ་མ་མ་རུ་ལུ་རུ་ལུ་ཧཱུཾ་བྷྱོ་ཧཱུཾ། མ་ཧཱ་ཨ་མྲྀཏ་རཀྟ་བ་ལིཾ་ཏ་པཱུ་ཛ་ཧོཿདྷ་རྨ་དྷཱ་ཏུ་ཨེ་བཾ༎
Guhyadhātukaraṇḍa
namastryadhvikānāṃ sarvatathāgatānāṃ । oṃ bhuvibhavanavare vacanavacati । suru suru dhara dhara । sarva tathāgatadhātu dhare padmaṃ bhavati । jayavare mudre । smara tathāgata dharmacakra pravartana vajre bodhi maṇḍālaṅ kārālaṅ kṛte । sarva tathāgatādhiṣṭhite । bodhaya bodhaya bodhi bodhi budhya budhya । saṃbodhani saṃbodhaya । cala cala calantu sarvāvaraṇāni । sarva pāpavigate । huru huru sarva śokavigate । sarva tathāgata hṛdaya vajriṇi । saṃbhāra saṃbhāra । sarva tathāgata guhya dhāraṇī mudre । bhūte subhūte । sarva tathāgatādhiṣṭhitadhātu garbhe svāhā । samayādhiṣṭhite svāhā । sarva tathāgata hṛdaya dhātu mudre svāhā । supratiṣṭhitastūpe tathāgatādhiṣṭhite huru huru hūṃ hūṃ svāhā । oṃ sarva tathāgatoṣṇīṣa dhātu mudrāṇi sarva tathāgata sadhātu vibhūṣitādhiṣṭhite hūṃ hūṃ svāhā॥
Guhyadhātukaraṇḍa purifies the negative karma of the ten non-virtuous actions
and will liberate from the eight hot hells,
including the unbearable hell (Avīci).
This prayer also purifies the five uninterrupted negative karmas.
By printing this prayer just once, we collect the same amount of merit as
making offerings to 100,000 x 10 million x 100 billion Buddhas.
Having made offerings to as many Buddhas as there are in ninety-nine
sesame seed pods - that is how much merit we create and we are always guided
by that many Buddhas.
नमस्त्र्यध्विकानां सर्वतथागतानां । ॐ भुविभवनवरे वचनवचति । सुरु सुरु धर धर । सर्व तथागतधातु धरे पद्मं भवति । जयवरे मुद्रे । स्मर तथागत धर्मचक्र प्रवर्तन वज्रे बोधि मण्डालङ् कारालङ् कृते । सर्व तथागताधिष्ठिते । बोधय बोधय बोधि बोधि बुध्य बुध्य । संबोधनि संबोधय । चल चल चलन्तु सर्वावरणानि । सर्व पापविगते । हुरु हुरु सर्व शोकविगते । सर्व तथागत हृदय वज्रिणि । संभार संभार । सर्व तथागत गुह्य धारणी मुद्रे । भूते सुभूते । सर्व तथागताधिष्ठितधातु गर्भे स्वाहा । समयाधिष्ठिते स्वाहा । सर्व तथागत हृदय धातु मुद्रे स्वाहा । सुप्रतिष्ठितस्तूपे तथागताधिष्ठिते हुरु हुरु हूं हूं स्वाहा । ॐ सर्व तथागतोष्णीष धातु मुद्राणि सर्व तथागत सधातु विभूषिताधिष्ठिते हूं हूं स्वाहा॥
𑖡𑖦𑖭𑖿𑖝𑖿𑖨𑖿𑖧𑖠𑖿𑖪𑖰𑖎𑖯𑖡𑖯𑖽 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯𑖡𑖯𑖽 𑗂 𑖌𑖼 𑖥𑖲𑖪𑖰𑖥𑖪𑖡𑖪𑖨𑖸 𑖪𑖓𑖡𑖪𑖓𑖝𑖰 𑗂 𑖭𑖲𑖨𑖲 𑖭𑖲𑖨𑖲 𑖠𑖨 𑖠𑖨 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖠𑖯𑖝𑖲 𑖠𑖨𑖸 𑖢𑖟𑖿𑖦𑖽 𑖥𑖪𑖝𑖰 𑗂 𑖕𑖧𑖪𑖨𑖸 𑖦𑖲𑖟𑖿𑖨𑖸 𑗂 𑖭𑖿𑖦𑖨 𑖝𑖞𑖯𑖐𑖝 𑖠𑖨𑖿𑖦𑖓𑖎𑖿𑖨 𑖢𑖿𑖨𑖪𑖨𑖿𑖝𑖡 𑖪𑖕𑖿𑖨𑖸 𑖤𑖺𑖠𑖰 𑖦𑖜𑖿𑖚𑖯𑖩𑖒𑖿 𑖎𑖯𑖨𑖯𑖩𑖒𑖿 𑖎𑖴𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑖤𑖲𑖠𑖿𑖧 𑖤𑖲𑖠𑖿𑖧 𑗂 𑖭𑖽𑖤𑖺𑖠𑖡𑖰 𑖭𑖽𑖤𑖺𑖠𑖧 𑗂 𑖓𑖩 𑖓𑖩 𑖓𑖩𑖡𑖿𑖝𑖲 𑖭𑖨𑖿𑖪𑖯𑖪𑖨𑖜𑖯𑖡𑖰 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖪𑖰𑖐𑖝𑖸 𑗂 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖭𑖨𑖿𑖪 𑖫𑖺𑖎𑖪𑖰𑖐𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖮𑖴𑖟𑖧 𑖪𑖕𑖿𑖨𑖰𑖜𑖰 𑗂 𑖭𑖽𑖥𑖯𑖨 𑖭𑖽𑖥𑖯𑖨 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖐𑖲𑖮𑖿𑖧 𑖠𑖯𑖨𑖜𑖱 𑖦𑖲𑖟𑖿𑖨𑖸 𑗂 𑖥𑖳𑖝𑖸 𑖭𑖲𑖥𑖳𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖠𑖯𑖝𑖲 𑖐𑖨𑖿𑖥𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖦𑖧𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖮𑖴𑖟𑖧 𑖠𑖯𑖝𑖲 𑖦𑖲𑖟𑖿𑖨𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖲𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖭𑖿𑖝𑖳𑖢𑖸 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖮𑖳𑖽 𑖮𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖺𑖬𑖿𑖜𑖱𑖬 𑖠𑖯𑖝𑖲 𑖦𑖲𑖟𑖿𑖨𑖯𑖜𑖰 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖭𑖠𑖯𑖝𑖲 𑖪𑖰𑖥𑖳𑖬𑖰𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖮𑖳𑖽 𑖮𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ་སརྦ་ཏ་ཐཱ་ག་ཏཱ་ནཱཾ། ༀ་བྷུ་བི་བྷ་བ་ན་བ་རེ་བ་ཙ་ན་བ་ཙ་ཏི། སུ་རུ་སུ་རུ་དྷ་ར་དྷ་ར། སརྦ་ཏ་ཐཱ་ག་ཏ་དྷཱ་ཏུ་དྷ་རེ་པ་དྨཾ་བྷ་བ་ཏི། ཛ་ཡ་བ་རེ་མུ་དྲེ། སྨ་ར་ཏ་ཐཱ་ག་ཏ་དྷ་རྨ་ཙ་ཀྲ་པྲ་བ་རྟ་ན་བ་ཛྲེ་བོ་དྷི་མ་ཎྜཱ་ལ་ང་ཀཱ་རཱ་ལ་ང་ཀྲྀ་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ། བོ་དྷ་ཡ་བོ་དྷཡ་བོ་དྷི་བོ་དྷི་བུ་དྷྱ་བུ་དྷྱ། སཾ་བོ་དྷ་ནི་སཾ་བོ་དྷ་ཡ། ཙ་ལ་ཙ་ལ་ཙ་ལ་ནྟུ་ས་རྦཱ་བ་ར་ཎཱ་ནི། སརྦ་པཱ་པ་བི་ག་ཏེ། ཧུ་རུ་ཧུ་རུ་སརྦ་ཤོ་ཀ་བི་ག་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏ་ཧྲྀ་ད་ཡ་བ་ཛྲི་ཎི། སཾ་བྷཱ་ར་སཾ་བྷཱ་ར། སརྦ་ཏ་ཐཱ་ག་ཏ་གུ་ཧྱ་དྷཱ་ར་ཎཱི་མུ་དྲེ། བྷཱུ་ཏེ་སུ་བྷཱུ་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏ་དྷཱ་ཏུ་ག་རྦྷེ་སྭཱ་ཧཱ། ས་མ་ཡཱ་དྷི་ཥྛི་ཏེ་སྭཱ་ཧཱ། སརྦ་ཏ་ཐཱ་ག་ཏ་ཧྲྀ་ད་ཡ་དྷཱ་ཏུ་མུ་དྲེ་སྭཱ་ཧཱ། སུ་པྲ་ཏི་ཥྛི་ཏ་སྟཱུ་པེ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ་ཧུ་རུ་ཧུ་རུ་ཧཱུཾ་ཧཱུཾ་སྭཱ་ཧཱ། ༀ་སརྦ་ཏ་ཐཱ་ག་ཏོ་ཥྞཱི་ཥ་དྷཱ་ཏུ་མུ་དྲཱ་ཎི་སརྦ་ཏ་ཐཱ་ག་ཏ་ས་དྷཱ་ཏུ་བི་བྷཱུ་ཥི་ཏཱ་དྷི་ཥྛི་ཏེ་ཧཱུཾ་ཧཱུཾ་སྭཱ་ཧཱ༎
Japa
oṃ sambhara sambhara vimānasara mahājapa hūṃ । oṃ smara smara vimānaskara mahājapa hūṃ॥
Mahā Cakra Vajra
oṃ virāji virāji mahā-cakra-vajri । sata sata sarate sarate trayī trayī vidhamani saṃbhañjani । tramati siddhā gryatvaṃ svāhā॥
This prayer can help achieve success in all prayer cultivation.
All virtuous deeds shall find accomplishment swiftly.
This prayer also helps complete the attainment of all mudra practices.
ॐ विराजि विराजि महाचक्रवज्रि । सत सत सरते सरते त्रयी त्रयी विधमणि संभञ्जनी । त्रमति सिद्धाग्र्यत्वं स्वाहा॥
Mahā Cundī Durgā Dhāranī
oṃ cale cule cunde svāhā॥
Cundī is a female Indian
Buddhist deity which remains
popular in East Asian Buddhism.
In Chinese Buddhism,
she is associated with the practice of the well known Cundī dhāraṇī,
which is performed along with a specific mudra (hand gesture),
as well as the use of a circular mirror. She is considered to be able to
purify negative karma, provide protection, support spiritual practice which
allows one to quickly attain Buddhahood.
ॐ चले चुले चुन्दी स्वाहा॥
ༀ་ཙ་ལེ་ཙུ་ལེ་ཙུ་ནྡཱི་སྭཱ་ཧཱ༎
嗡 折隸 主隸 準提 梭哈。
Mahāmaṇiratanapaṭimākara Hṛdaya
buddhā mahāmani ratana paṭimākara pūjemi । etena saccavajjena mahātēchō ceva mahāpañño । ca mahābhogo ca mahāyaśo ca bhavantu me । nibbānassa paccayo hotu॥
The Emerald Buddha
(Chinese: 玉佛,
Thai: พระแก้วมรกต) is a statuette
that portrays the historical Buddha
Śākyamuni,
clothed in gold and seated on the throne under
a five-tiered chatra,
and is sculpted from an unknown green stone (most likely jasper
rather than emerald),
its perceived powers are of epic proportions.
One of the jewels of the Chakravartin,
it is also arguably the most sacred Buddhist icon in mainland Southeast Asia.
बुद्धा महामणि रतन पटिमाकर पूजेमि । एतेन सचवज्जेन महातेछो चेव महापञ्ञो । च महाभोगो च महायशो च भवन्तु मे । निब्बानस्स पचयो होतु॥
𑖤𑖲𑖟𑖿𑖠𑖯 𑖦𑖮𑖯𑖦𑖜𑖰 𑖨𑖝𑖡 𑖢𑖘𑖰𑖦𑖯𑖎𑖨 𑖢𑖳𑖕𑖸𑖦𑖰 𑗂 𑖊𑖝𑖸𑖡 𑖭𑖓𑖪𑖕𑖿𑖕𑖸𑖡 𑖦𑖮𑖯𑖝𑖸𑖔𑖺 𑖓𑖸𑖪 𑖦𑖮𑖯𑖢𑖗𑖿𑖗𑖺 𑗂 𑖓 𑖦𑖮𑖯𑖥𑖺𑖐𑖺 𑖓 𑖦𑖮𑖯𑖧𑖫𑖺 𑖓 𑖥𑖪𑖡𑖿𑖝𑖲 𑖦𑖸 𑗂 𑖡𑖰𑖤𑖿𑖤𑖯𑖡𑖭𑖿𑖭 𑖢𑖓𑖧𑖺 𑖮𑖺𑖝𑖲𑗃
බුද්ධා මහාමණි රතන පටිමාකර පූජේමි . ඒතේන සචවජ්ජේන මහාතේඡෝ චේව මහාපඤ්ඤෝ . ච මහාභෝගෝ ච මහායශෝ ච භවන්තු මේ . නිබ්බානස්ස පචයෝ හෝතු෴
พุทฺธา มหามณิ รตน ปฏิมากร ปูเชมิ ฯ เอเตน สจวชฺเชน มหาเตโฉ เจว มหาปญฺโญ ฯ จ มหาโภโค จ มหายโศ จ ภวนฺตุ เม ฯ นิพฺพานสฺส ปจโย โหตุ๚
Mahāmaṇi Vipulavimāna
oṃ vipulagarbhe maṇiprabhe tathāgatanidarśane । maṇi maṇi suprabhe vimale sāgara gambhīre hūṃ hūṃ jvāla jvāla । buddhāvilokite guhyādhiṣṭita garbhe svāhā । padmadhara amogha jayate curu curu svāhā । oṃ maṇivajre hūṃ । oṃ maṇidhare hūṃ phaṭ । oṃ maṇipadme hūṃ hrīḥ arapacamita hṛdaya svāhā । oṃ hanu pāśa bhāra hṛdaya svāhā॥
The Buddha achieves
nirvana and subdued
demons with this prayer. Any being who sees, recites, hears, touches,
or wears this victorious prayer will purify their negative karmas
or unholy obstacles.
ॐ विपुलगर्भे मणिप्रभे तथागतनिदर्शने । मणि मणि सुप्रभे विमले सागर गंभीरे हूं हूं ज्वल ज्वल । बुद्धविलोकिते गुह्याधिष्ठित गर्भे स्वाहा । पद्मधर अमोघ जायते चुरुचुरु स्वाहा । ॐ मणिवज्रे हूँ । ॐ मणिधरे हूँ फट् । ॐ मणिपद्मे हूँ ह्रीः अरपचमित हृदय स्वाहा । ॐ हनु पाश भार हृदय स्वाहा॥
ༀ་བི་པུ་ལ་ག་རྦྷེ་མ་ཎི་པྲ་བྷེ་ཏ་ཐཱ་ག་ཏ་ནི་ད་རྴ་ནེ། མ་ཎི་མ་ཎི་སུ་པྲ་བྷེ་བི་མ་ལེ་སཱ་ག་ར་གཾ་བྷཱི་རེ་ཧཱུཾ་ཧཱུཾ་ཛྭ་ལ་ཛྭ་ལ། བུ་དྡྷ་བི་ལོ་ཀི་ཏེ་གུ་ཧྱཱ་དྷི་ཥྛི་ཏ་ག་རྦྷེ་སྭཱ་ཧཱ། པ་དྨ་དྷ་ར་ཨ་མོ་གྷ་ཛཱ་ཡ་ཏེ་ཙུ་རུ་ཙུ་རུ་སྭཱ་ཧཱ། ༀ་མ་ཎི་བ་ཛྲེ་ཧཱུྃ། ༀ་མ་ཎི་དྷ་རེ་ཧཱུྃ་ཕ་ཊ། ༀ་མ་ཎི་པ་དྨེ་ཧཱུྃ་ཧྲཱིཿཨ་ར་པ་ཙ་མི་ཏ་ཧྲྀ་ད་ཡ་སྭཱ་ཧཱ། ༀ་ཧ་ནུ་པཱ་ཤ་བྷཱ་ར་ཧྲྀ་ད་ཡ་སྭཱ་ཧཱ༎
Mahāvairocana Sarvadurgati Pariśodhana Dhāraṇī
oṃ śodhani śodhani । sarva pāpaṁ viśodhani । śuddhe viśuddhe । sarva karma āvaraṇa viśodhani svāhā॥
Vairocana is seen as the dharmakāya
(the supreme buddha-body,
the body of ultimate reality), and the embodiment of the Buddhist concept of
wisdom and purity. In the conception of the Five Jinas
of Mahayana and Vajrayana Buddhism,
Vairocana is at the centre and is often considered a Primordial Buddha.
In East Asian esoteric Buddhism, Mahāvairocana is considered to be a cosmic
Buddha whose body is the entire universe, the Dharmadhātu.
ॐ शोधनि शोधनि । सर्व पापं विशोधनि । शुद्धे विशुद्धे । सर्व कर्म आवरण विशोधनि स्वाहा॥
ཨོཾ་ཤོ་དྷ་ནེ་ཤོ་དྷ་ནེ། སརྦ་པཱ་པཾ་བི་ཤོ་དྷ་ནེ། ཤུདྡྷེ་བི་ཤུདྡྷེ། སརྦ་ཀརྨ་ཨཱ་ཝ་ར་ནཱ་བི་ཤོ་དྷ་ན་སྭཱཧཱ༎
Maitreya Hṛdaya
oṃ mohi mohi mahāmohi svāhā । oṃ muni muni smarā svāhā॥
Maitreya is regarded as the future
Buddha of this world in
all schools of Buddhism as the fifth
and final Buddha of the current kalpa (eon).
Oṃ fascinating, fascinating, greatly fascinating, So Be It! Oṃ wise one, wise one, remember, So Be It!
ॐ मोहि मोहि महामोहि स्वाहा । ॐ मुनि मुनि स्मरा स्वाहा॥
ཨོཾ་མོ་ཧི་མོ་ཧི་མ་ཧཱ་མོ་ཧི་སྭཱ་ཧཱ། ཨོཾ་མུ་ནི་མུ་ནི་སྨ་རཱ་སྭཱ་ཧཱ༎
嗡 莫嘿 莫嘿 馬哈莫嘿 梭哈 · 嗡 牟尼 牟尼 思嗎拉 梭哈。
Mālā
oṃ rucirā maṇi pravartamānaye svāhā॥
The prayer beads blessing.
ॐ रुचिरा मणि प्रवर्तमानये स्वाहा॥
Maṇḍalapūjā
oṃ guru ārya tārā saparivāraṇām idaṃ ratna maṇḍalakaṃ niryātayāmi॥
Mandala offering is described as offering the universe.
Oṃ guru Noble Tārā and retinues, I offer up this jewel mandala
ॐ गुरु आर्य तारा सपरिवारणाम् इदं रत्नमण्डलकं निर्यातयामि॥
Mañjuśrī Hṛdaya
oṃ arapacana dhīḥ॥
This prayer will open 5 Dharma doors:
- ādya-anutpannatvād (a door to the insight that all dharmas are unproduced from the very beginning)
- rajas (a door to the insight that all dharmas are without dirt)
- paramārtha (a door to the insight that all dharmas have been expounded in the ultimate sense)
- cyavana (a door to the insight that the decrease or rebirth of any dharma cannot be apprehended, because all dharmas do not decrease, nor are they reborn)
- nāma (a door to the insight that the names of all dharmas have vanished; the essential nature behind names cannot be gained or lost)
This prayer is believed to enhance wisdom
and improve one's skills in debating, memory, writing,
and other literary abilities.
Oṃ Five Dharma Doors, Dhīḥ!
ॐ अरपचन धीः॥
ཨོཾ་ཨ་ར་པ་ཙ་ན་དྷཱིཿ༎
嗡 阿喇巴札那 諦。
Milarepa Hṛdaya
oṃ āḥ guru hasavajra sarvasiddhi phala hūṃ॥
Milarepa has said that whosoever
has heard of him, seen statues or representations of him, they will be reborn
in one of the pure lands in seven lifetimes. Whenever you think of Milarepa,
whenever you pray to Milarepa, Milarepa is right in front of you.
ॐ आः गुरु हसवज्र सर्व सिद्धि फल हूं॥
ༀ་ཨཱཿགུ་རུ་ཧ་སབ་ཛྲ་སརྦ་སི་དྡྷི་ཕ་ལ་ཧཱུཾ༎
Namaskāra
oṃ namo mañjuśrīye । namo suśrīye । namo uttamaśrīye svāhā॥
The prostration blessing.
ॐ: नमो मंजुश्रिये । नमो सुश्रिये । नमो उत्तमश्रिये स्वाहा:॥
Pañcabhūta
oṃ e ho śuddhe śuddhe । yaṃ ho śuddhe śuddhe । raṃ ho śuddhe śuddhe । vaṃ ho śuddhe śuddhe । laṃ ho śuddhe śuddhe । e yaṃ raṃ vaṃ laṃ śuddhe śodhanaye svāhā॥
The five elements.
ॐ एहो शुद्धेशुद्धे । यंहो शुद्धेशुद्धे । रंहो शुद्धेशुद्धे । बंहो शुद्धेशुद्धे । लंहो शुद्धेशुद्धे । ए यं रं बं लं शुद्धे शोधनये स्वाहा॥
Pañca Jambhala
oṃ jambhala jalendraye svāhā॥
oṃ jambhala jalendraye dhanam medhī hrīḥ ḍākinī jambhala sambhara svāhā॥
oṃ jambhala jalendraye vasudhāriṇī svāhā॥
oṃ padma krodha ārya jambhala hṛdaya hūṃ phaṭ॥
oṃ karma jambhala āḥ svāhā॥
The five Jambhalas
are the manifestations of the compassion of Buddhas
and Bodhisattvas to guide
sentient beings
along the path to enlightenment.
They have the essence of generosity and represent the activities of increasing benefit.
Their aspirations are to help the poor and those suffering from ill-fortune.
ॐ जम्भल जलेन्द्रये स्वाहा॥
ॐ जम्भल जलेन्द्रये धनम् मेधी ह्रीः डाकिनी जम्भल सांभारा स्वाहा॥
ॐ जम्भल जलेन्द्रये वसुधारिणी स्वाहा॥
ॐ पद्म क्रोध आर्य जम्भल हृदय हूँ फट्॥
ॐ कर्म जम्भल आः स्वाहा॥
ཨོཾ་ཛམྦྷ་ལ་ཛ་ལེནྟྲ་ཡ་སྭཱཧཱ༎
ཨོཾ་ཛམྦྷ་ལ་ཛ་ལེན་དྲ་ཡེ་དྷ་ན་མི་དྷི་ཧྲཱྀཿ་ཌཱིཀི་ནཱིཛ་ལ་སམྦྷརཾ་སྭཱ་ཧཱ༎
ཨོཾ་ཛམྦྷ་ལ་ཛ་ལེན་དྲ་ཡེ་བ་སུ་དྷ་རི་ཎི་སྭཱ་ཧཱ༎
ཨོཾ་པདྨ་ཀྲོ་དྷ་ཨརྱ་ཛམྦྷ་ལ་ཧྲི་ད་ཡ་ཧཱུཾ་ཕཊ༎
ཨོཾ་ཀརྨ་ཛམྦྷ་ལ་ཨཱཿསྭཱ་ཧཱ༎
Pañca Mahā Śuddhi
꣼ oṃ śodhani śodhani । sarva pāpaṁ viśodhani । śuddhe viśuddhe । sarva karma āvaraṇa viśodhani svāhā॥
꣼ oṃ kaṃkaṇi kaṃkaṇi । rocani rocani । troṭani troṭani । trāsani trāsani । pratihana pratihana । sarva karma paramparāṇi me sarva sattvānāñca svāhā॥
꣼ oṃ bhrūṃ svāhā । oṃ amṛta āyurdade svāhā । oṃ amṛta tejavati svāhā॥
꣼ oṃ namastryadhvikānāṃ । sarva tathāgata hṛdaya garbhe । jvāla jvāla । dharmadhātu garbhe । saṁbhara mama āyuḥ saṃśodhaya mama sarva pāpaṁ । sarva tathāgata samanta uṣṇīṣa vimale viśuddhe । hūṁ hūṁ hūṁ hūṁ । aṁ vaṁ saṁ jaḥ svāhā॥
꣼ oṃ padma uṣṇīṣa vimale hūṃ phaṭ॥
The Five Great Purification (Chinese: 五大具威力的咒):
- Mahāvairocana (Chinese: 毗盧遮那佛) Sarvadurgatipariśodhana Dhāraṇī
- Akṣobhya (Chinese: 阿閦佛)
- Uṣṇīṣavijayā (Chinese: 佛頂尊勝佛母)
- Vimala Uṣṇīṣa (Chinese: 無垢仏頂)
- Amoghapāśa Padma Uṣṇīṣa (Chinese: 白蓮花頂髻無垢密咒)
꣼ ॐ शोधनि शोधनि । सर्व पापं विशोधनि । शुद्धे विशुद्धे । सर्व कर्म आवरण विशोधनि स्वाहा॥
꣼ ॐ कंकनी कंकनी । रोचनी रोचनी । त्रोटनी त्रोटनी । त्रसनी त्रसनी । प्रतिहन प्रतिहन । सर्व कर्म परंपरनिमे सर्व सत्वनाञ्च स्वाहा॥
꣼ ॐ भ्रूं स्वाहा । ॐ अमृत आयुर्ददे स्वाहा । ॐ अमृत तेजवति स्वाहा॥
꣼ ॐ नमस्त्र्यध्विकानां । सर्वतथागता हृदय गर्भे । ज्वल ज्वल । धर्मधातु गर्भे । सांभारा मम आयु संशोधय मम सर्व पापं । सर्व तथागत समन्त उष्णीष विमले विशुद्धे । हूँ हूँ हूँ हूँ । अं वं सं जः स्वाहा॥
꣼ ॐ पद्म उष्णीष विमले हूँ फट्॥
༄༅། །ཨོཾ་ཤོ་དྷ་ནེ་ཤོ་དྷ་ནེ། སརྦ་པཱ་པཾ་བི་ཤོ་དྷ་ནེ། ཤུདྡྷེ་བི་ཤུདྡྷེ། སརྦ་ཀརྨ་ཨཱ་ཝ་ར་ནཱ་བི་ཤོ་དྷ་ན་སྭཱཧཱ༎
༄༅། །ཨོཾ་ཀཾ་ཀ་ནི་ཀཾ་ཀ་ནི། རོ་ཙ་ནི་རོ་ཙ་ནི། ཏྲོ་ཊ་ནི་ཏྲོ་ཊ་ནི། ཏྲཱ་ས་ནི་ཏྲཱ་ས་ནི། པྲ་ཏི་ཧ་ན་པྲ་ཏི་ཧ་ན། སརྦ་ཀརྨ་པ་རཾ་པ་ར་ཎི་མེ་སརྦ་སཏྭཱ་ནཱཉྩ་སྭཱ་ཧཱ༎
༄༅། །ཨོཾ་བྷྲཱུཾ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཏེ་ཛ་བ་ཏི་སྭཱ་ཧཱ༎
༄༅། །ༀ་ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ཧྲྀ་ད་ཡ་ག་རྦྷེ། ཛྭ་ལ་ཛྭ་ལ། དྷ་རྨ་དྷཱ་ཏུ་ག་རྦྷེ། སཱཾ་བྷཱ་རཱ་མ་མ་ཨཱ་ཡུ་སཾ་ཤོ་དྷ་ཡ་མ་མ་སརྦ་པཱ་པཾ། སརྦ་ཏ་ཐཱ་ག་ཏ་ས་མ་ནྟ་ཨུ་ཥྞཱི་ཥ་བི་མ་ལེ་བི་ཤུ་དྡྷེ། ཧཱུྃ་ཧཱུྃ་ཧཱུྃ་ཧཱུྃ། ཨཾ་བཾ་སཾ་ཛཿསྭཱ་ཧཱ༎
༄༅། །ཨོཾ་པདྨོ་ཨུཥྞཱི་ཥ་བི་མ་ལི་ཧཱུྃ་ཕཊ༎
Pariṇāmanā
oṃ dhare dhare bandhare svāhā । jayā jayā siddhi siddhi phala phala । a āḥ śa sa ma ha । mama koling samanta॥
ॐ धरे धरे बंधरे स्वहा । जय जय सिद्धि सिद्धि फल फल । अ आ शा स म ह । मम कॉलिंग समन्त॥
Prajñāpāramitā Hṛdaya
oṃ gate gate pāragate pārasaṃgate bodhi svāhā॥
All Buddhas of the three ages
(past, present and future) rely on the Perfection of Wisdom
to reach unexcelled complete Enlightenment.
The Perfection of Wisdom
is the all powerful prayer, able to dispel all suffering.
Oṃ Gone, Gone, Everyone gone to the other shore, Awakening, So Be It!
ॐ गते गते पारगते पारसंगते बोधि स्वाहा॥
𑖌𑖼 𑖐𑖝𑖸 𑖐𑖝𑖸 𑖢𑖯𑖨𑖐𑖝𑖸 𑖢𑖯𑖨𑖭𑖽𑖐𑖝𑖸 𑖤𑖺𑖠𑖰 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ཨོཾ་ག་ཏེ་ག་ཏེ་པཱ་ར་ག་ཏེ་པཱ་ར་སཾ་ག་ཏེ་བོ་དྷི་སྭཱ་ཧཱ༎
ඕං ගතේ ගතේ පාරගතේ පාරසංගතේ බෝධි ස්වාහා෴
嗡 揭諦揭諦 波羅揭諦 波羅僧揭諦 菩提 梭哈。
Pratītyasamutpāda Gāthā
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgata uvāca । teṣāṃ-ca yo nirodha evaṃvādi mahāśramaṇaḥ । ajñānāc cīyate karma janmanaḥ karma kāraṇam । jñānān na cīyate karma karmābhāvān na jāyate॥
Dependent origination can be contrasted with the classic Western concept of causation in which an action by one thing is said to cause a change in another thing.
Dependent origination instead views the change as being caused by many factors, not just one or even a few.
Those dharmas which arise from a cause, the Tathāgata has declared their cause.
And that which is the cessation of them, thus the great renunciant (sramana) has taught.
Through ignorance, karma is accumulated, karma is the cause of (re)birth.
Through knowledge, karma is not accumulated, through absence of karma, one is not (re)born.
The additional verse is Southeast Asia specific (fifth century date) and does not have an equivalent in any Buddhist text, whether in the original Indic language or Tibetan or Chinese translation.
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागत उवाच । तेषांच यो निरोध एवंवादी महाश्रमणः । अज्ञानाच्चीयते कर्म जन्मनः कर्म कारणम् । ज्ञानान्नचीयते कर्म कर्माभावान्न जायते॥
𑖧𑖸 𑖠𑖨𑖿𑖦𑖯 𑖮𑖸𑖝𑖲𑖢𑖿𑖨𑖥𑖪𑖯 𑖮𑖸𑖝𑖲𑖽 𑖝𑖸𑖬𑖯𑖽 𑖝𑖞𑖯𑖐𑖝 𑖄𑖪𑖯𑖓 𑗂 𑖝𑖸𑖬𑖯𑖽𑖓 𑖧𑖺 𑖡𑖰𑖨𑖺𑖠 𑖊𑖪𑖽𑖪𑖯𑖟𑖱 𑖦𑖮𑖯𑖫𑖿𑖨𑖦𑖜𑖾 𑗂 𑖀𑖕𑖿𑖗𑖯𑖡𑖯𑖓𑖿𑖓𑖱𑖧𑖝𑖸 𑖎𑖨𑖿𑖦 𑖕𑖡𑖿𑖦𑖡𑖾 𑖎𑖨𑖿𑖦 𑖎𑖯𑖨𑖜𑖦𑖿 𑗂 𑖕𑖿𑖗𑖯𑖡𑖯𑖡𑖿𑖡𑖓𑖱𑖧𑖝𑖸 𑖎𑖨𑖿𑖦 𑖎𑖨𑖿𑖦𑖯𑖥𑖯𑖪𑖯𑖡𑖿𑖡 𑖕𑖯𑖧𑖝𑖸𑗃
ཡེ་དྷ་རྨཱ་ཧེ་ཏུ་པྲ་བྷ་བཱ་ཧེ་ཏུཾ་ཏེ་ཥཱཾ་ཏ་ཐཱ་ག་ཏ་ཨུ་བཱ་ཙ། ཏེ་ཥཱཾ་ཙ་ཡོ་ནི་རོ་དྷ་ཨེ་བཾ་བཱ་དཱི་མ་ཧཱ་ཤྲ་མ་ཎཿ༎
යේ ධර්මා හේතුප්රභවා හේතුං තේෂාං තථාගත උවාච . තේෂාංච යෝ නිරෝධ ඒවංවාදී මහාශ්රමණඃ . අඥානාච්චීයතේ කර්ම ජන්මනඃ කර්ම කාරණම් . ඥානාන්නචීයතේ කර්ම කර්මාභාවාන්න ජායතේ෴
Raktatārā Hṛdaya
oṃ tāre tāṃ svāhā॥
Tārā’s red form represents her powers of magnetization, subjugation,
and the transformation of desire into enlightened activity.
Raśmi Vimala Viśuddha Prabhā Nāma Dhāraṇī
namo sapta saptatibhyaḥ । samyaksaṃbuddha koṭināṃ pariśuddha manasa । vācitta pratiṣṭitānāṃ । namo bhagavate amitāyuṣasya tathāgatasya । oṃ tathāgata śuddhe āyuviśuddhani । saṃhāra saṃhāra । sarva tathāgata vīrya valeda prati saṃhāra । āyu smara smara । sarva tathāgata samayaṃ । bodhi bodhi । buddhyā vibuddhyā । bodhaya bodhaya । sarva satvanāṃ । sarva pāpā varaṇa viśuddhe । vigatamāra bhayaṃ । subuddhā buddhe huru huru svāhā॥
Raśmi Vimala Viśuddha Prabhā Nāma Dhāraṇī purifies the five uninterrupted
negative karmas.
If this prayer is put inside a stupa then any being, including evil
transmigratory beings, who sees the stupa, hears of the stupa, touches
the stupa, or who is touched by dust or wind that comes from this
stupa, will be free from all negative karmas. They will be born in the
realms of happy transmigratory beings and they won't be reborn in
the lower realms.
If one offers even a bell to a stupa containing this prayer, all the
sentient beings in that area, animals or humans, by hearing the sound of
that bell will be completely purified of the five uninterrupted negative
karmas. Even just thinking about the stupa purifies the five uninterrupted
negative karmas.
नमो सप्त सप्ततिभ्यः । सम्यक्संबुद्ध कोटिनां परिशुद्ध मनस । वाचित्त प्रतिष्टितानां । नमो भगवते अमितायुशस्य तथागतस्य । ॐ तथागत शुद्धे आयुविशुद्धनि । संहार संहार । सर्वतथागता वीर्य वलेद प्रति संहार । आयु स्मर स्मर । सर्वतथागता समयम् । बोधि बोधि । बुद्ध्या विबुद्ध्या । बोधय बोधय । सर्व सत्वनां । सर्व पापं वरण विशुद्धे । विगतमार भयं । सुबुद्धा बुद्धे हुरु हुरु स्वाहा॥
𑖡𑖦𑖺 𑖭𑖢𑖿𑖝 𑖭𑖢𑖿𑖝𑖝𑖰𑖥𑖿𑖧𑖾 𑗂 𑖭𑖦𑖿𑖧𑖎𑖿𑖭𑖽𑖤𑖲𑖟𑖿𑖠 𑖎𑖺𑖘𑖰𑖡𑖯𑖽 𑖢𑖨𑖰𑖫𑖲𑖟𑖿𑖠 𑖦𑖡𑖭 𑗂 𑖪𑖯𑖓𑖰𑖝𑖿𑖝 𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖘𑖰𑖝𑖯𑖡𑖯𑖽 𑗂 𑖡𑖦𑖺 𑖥𑖐𑖪𑖝𑖸 𑖀𑖦𑖰𑖝𑖯𑖧𑖲𑖫𑖭𑖿𑖧 𑖝𑖞𑖯𑖐𑖝𑖭𑖿𑖧 𑗂 𑖌𑖼 𑖝𑖞𑖯𑖐𑖝 𑖫𑖲𑖟𑖿𑖠𑖸 𑖁𑖧𑖲𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖡𑖰 𑗂 𑖭𑖽𑖮𑖯𑖨 𑖭𑖽𑖮𑖯𑖨 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖪𑖱𑖨𑖿𑖧 𑖪𑖩𑖸𑖟 𑖢𑖿𑖨𑖝𑖰 𑖭𑖽𑖮𑖯𑖨 𑗂 𑖁𑖧𑖲 𑖭𑖿𑖦𑖨 𑖭𑖿𑖦𑖨 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖭𑖦𑖧𑖦𑖿 𑗂 𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑗂 𑖤𑖲𑖟𑖿𑖠𑖿𑖧𑖯 𑖪𑖰𑖤𑖲𑖟𑖿𑖠𑖿𑖧𑖯 𑗂 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖧 𑗂 𑖭𑖨𑖿𑖪 𑖭𑖝𑖿𑖪𑖡𑖯𑖽 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖪𑖨𑖜 𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖸 𑗂 𑖪𑖰𑖐𑖝𑖦𑖯𑖨 𑖥𑖧𑖽 𑗂 𑖭𑖲𑖤𑖲𑖟𑖿𑖠𑖯 𑖤𑖲𑖟𑖿𑖠𑖸 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ན་མོ་ས་པྟ་ས་པྟ་ཏི་བྷྱཿ། ས་མྱ་ཀྶཾ་བུ་དྡྷ་ཀོ་ཊི་ནཱཾ་པ་རི་ཤུ་དྡྷ་མ་ན་ས། བཱ་ཙི་ཏྟ་པྲ་ཏི་ཥྚི་ཏཱ་ནཱཾ། ན་མོ་བྷ་ག་བ་ཏེ་ཨ་མི་ཏཱ་ཡུ་ཤ་སྱ་ཏ་ཐཱ་ག་ཏ་སྱ། ༀ་ཏ་ཐཱ་ག་ཏ་ཤུ་དྡྷེ་ཨཱ་ཡུ་བི་ཤུ་དྡྷ་ནི། སཾ་ཧཱ་ར་སཾ་ཧཱ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་བཱི་རི་ཡ་བ་ལེ་ད་པྲ་ཏི་སཾ་ཧཱ་ར། ཨཱ་ཡུ་སྨ་ར་སྨ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ས་མ་ཡ་མ། བོ་དྷི་བོ་དྷི། བུ་དྷ་ཡ་བི་བུ་དྷ་ཡ། བོ་དྷ་ཡ་བོ་དྷ་ཡ། སརྦ་ས་ཏྭ་ནཱཾ། སརྦ་པཱ་པཾ་བ་ར་ཎ་བི་ཤུ་དྡྷེ། བི་ག་ཏ་མཱ་ར་བྷ་ཡཾ། སུ་བུ་དྡྷཱ་བུ་དྡྷེ་ཧུ་རུ་ཧུ་རུ་སྭཱ་ཧཱ༎
Raśmi Vimala Viśuddha Prabhā Nāma Hṛdaya
namo nava navatīnāṃ tathāgata । gaṅgā nadī vālukā । koṭinayuta śata sahasrānām । oṃ bhūbhūri । cārini cari । caraṇa cire । muni muni । śreṣṭha alaṃkāre svāhā॥
Raśmi Vimala Viśuddha Prabhā Nāma Hṛdaya purifies the five uninterrupted
negative karmas.
If this prayer is put inside a stupa then any being, including evil
transmigratory beings, who sees the stupa, hears of the stupa, touches
the stupa, or who is touched by dust or wind that comes from this
stupa, will be free from all negative karmas. They will be born in the
realms of happy transmigratory beings and they won't be reborn in
the lower realms.
If one offers even a bell to a stupa containing this prayer, all the
sentient beings in that area, animals or humans, by hearing the sound of
that bell will be completely purified of the five uninterrupted negative
karmas. Even just thinking about the stupa purifies the five uninterrupted
negative karmas.
नमो नव नवतीनां तथागत । गङ्गा नदी वालुका । कोटिनयुत शत सहस्रनाम् । ॐ भूभूरि । चारिनि चरि । चरण चिरे । मुनि मुनि । श्रेष्ठ अलंकारे स्वाहा॥
𑖡𑖦𑖺 𑖡𑖪 𑖡𑖪𑖝𑖱𑖡𑖯𑖽 𑖝𑖞𑖯𑖐𑖝 𑗂 𑖐𑖒𑖿𑖐𑖯 𑖡𑖟𑖱 𑖪𑖯𑖩𑖲𑖎𑖯 𑗂 𑖎𑖺𑖘𑖰𑖡𑖧𑖲𑖝 𑖫𑖝 𑖭𑖮𑖭𑖿𑖨𑖡𑖯𑖦𑖿 𑗂 𑖌𑖼 𑖥𑖳𑖥𑖳𑖨𑖰 𑗂 𑖓𑖯𑖨𑖰𑖡𑖰 𑖓𑖨𑖰 𑗂 𑖓𑖨𑖜 𑖓𑖰𑖨𑖸 𑗂 𑖦𑖲𑖡𑖰 𑖦𑖲𑖡𑖰 𑗂 𑖫𑖿𑖨𑖸𑖬𑖿𑖙 𑖀𑖩𑖽𑖎𑖯𑖨𑖸 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ན་མོ་ན་བ་ན་བ་ཏཱི་ནཱཾ་ཏ་ཐཱ་ག་ཏ། ག་ངྒཱ་ན་དཱི་བཱ་ལུ་ཀཱ། ཀོ་ཊི་ན་ཡུ་ཏ་ཤ་ཏ་ས་ཧ་སྲ་ནཱ་མ། ༀ་བྷཱུ་བྷཱུ་རི། ཙཱ་རི་ནི་ཙ་རི། ཙ་ར་ཎ་ཙི་རེ། མུ་ནི་མུ་ནི། ཤྲེ་ཥྛ་ཨ་ལཾ་ཀཱ་རེ་སྭཱ་ཧཱ༎
Ratnadhvaja Parikrama Dhāraṇī
oṃ ratne ratne mahāratne ratnavijaye svāhā॥
The circumambulation dhāraṇī.
ॐ रत्ने रत्ने महारत्ने रत्नविजये स्वाहा॥
Ratnaśikhin Hṛdaya
ratna ratna ratnaśikhene svāhā॥
Ratnaśikhin is a Buddha of the past. He made this commitment: "May anyone
in the world realms in the ten directions who hears my name at the time of
their death, after passing away, be reborn as a deva
in Trāyastriṃśa."
रत्न रत्न रत्नशिखेने स्वाहा॥
ར་ཏྣ་ར་ཏྣ་ར་ཏྣ་ཤི་ཁེ་ནེ་སྭཱ་ཧཱ༎
Ṣaḍja Mukta
a āḥ śa sa ma ha॥
Liberation
from six lokas
by hearing prayer.
अ आ शा स म ह॥
ཨ་ཨཱ་ཤཱ་ས་མ་ཧ༎
Śākyamuni Hṛdaya
oṃ muni muni mahāmuni śākyamuni svāhā॥
Through simply hearing this sacred heart-essence of Buddha Śākyamuni (Munīndra Hṛdaya Mantraḥ),
a vast accumulation of merit will easily be gained and all karmic obscurations
will be purified, and when reciting it, obstacles will not occur.
This has been taught in the abridged Prajnaparamita.
Oṃ Wise One, Wise One, Greatly Wise One, Wise One Of The Shakyans, Hail!
ॐ मुनि मुनि महामुनि शाक्यमुनि स्वाहा॥
ཨོཾ་མུ་ནི་མུ་ནི་མ་ཧཱ་མུ་ནི་ཤཱཀྱ་མུ་ནི་སྭཱ་ཧཱ༎
嗡 牟尼 牟尼 嘛哈牟尼 釋迦牟尼 梭哈。
Saṃghārāma Hṛdaya
oṃ saṃghārāma siddhi hūṃ॥
Chinese Buddhism
revered Sangharama Bodhisattva
as Guan Yu.
ॐ संघाराम सिद्धि हूँ॥
𑖌𑖼 𑖭𑖼𑖑𑖯𑖨𑖯𑖦 𑖭𑖰𑖟𑖿𑖠𑖰 𑖮𑖳𑖽𑗃
ཨོཾ་སཾ་གྷཱ་རཱ་མ་སདྡྷེ་ཧཱུཾ༎
ඕං සංඝාරාම සිද්ධි හූං෴
嗡 伽藍 悉地 吽。
Sapta Atītabuddha Karasaniya
ripa ripate kuhā kuhāte traṇite ṇigalate vimarite mahāgate jaṃlaṃcaṃte svāhā॥
This prayer can help eliminate karmic obstacles due to negative karmas,
obtain safety and good fortune, experience success in every aspect,
and generate merits for the younger generations.
This prayer is also part of The High King Avalokiteśvara Sutra
(Chinese: 高王觀世音真經).
Calling, calling out; Revealing, revealing all; Making heartfelt prayers; Dissolving, disappearing blame; Vanishing vanished blame; Eminent virtues appear; All blame is truly buried and gone by this power; So Be It!
रिप रिपते कुह कुहते त्रणिते णिगलते विमरिते महागते जंलंचंते वाहा॥
離婆離婆帝 求訶求訶帝 陀羅尼帝 尼訶囉帝 毗黎你帝 摩訶伽帝 真陵幹帝 莎婆訶。
Śaraṇagamana Cittotpāda Gāthā
buddhaṁ ca dharmaṁ ca gaṇottamaṁ ca । yāvaddhi bodhiṁ śaraṇaṁ prayāmi । dānādi kṛtyaścā kṛtaiḥ mayāebhīḥ buddho । bhāvyaṁ jagato hitāya॥
Going for refuge and giving rise to bodhicitta verse.
बुद्धं च धर्मं च गणोत्तमं च यावद्धि बोधिं शरणं प्रयामि । दानादिकृत्यैश्च कृतैर्मयैभिर्बुद्धो भवेयं जगतो हिताय॥
Ṣáṭ Dharmakāya Śarīrāḥ
꣼ oṃ bhrūṃ svāhā । oṃ amṛta āyurdade svāhā । oṃ amṛta tejavati svāhā॥
꣼ oṃ namastryadhvikānāṃ । sarva tathāgata hṛdaya garbhe । jvāla jvāla । dharmadhātu garbhe । saṁbhara mama āyuḥ saṃśodhaya mama sarva pāpaṁ । sarva tathāgata samanta uṣṇīṣa vimale viśuddhe । hūṁ hūṁ hūṁ hūṁ । aṁ vaṁ saṁ jaḥ svāhā॥
꣼ namastryadhvikānāṃ sarvatathāgatānāṃ । oṃ bhuvibhavanavare vacanavacati । suru suru dhara dhara । sarva tathāgatadhātu dhare padmaṃ bhavati । jayavare mudre । smara tathāgata dharmacakra pravartana vajre bodhi maṇḍālaṅ kārālaṅ kṛte । sarva tathāgatādhiṣṭhite । bodhaya bodhaya bodhi bodhi budhya budhya । saṃbodhani saṃbodhaya । cala cala calantu sarvāvaraṇāni । sarva pāpavigate । huru huru sarva śokavigate । sarva tathāgata hṛdaya vajriṇi । saṃbhāra saṃbhāra । sarva tathāgata guhya dhāraṇī mudre । bhūte subhūte । sarva tathāgatādhiṣṭhitadhātu garbhe svāhā । samayādhiṣṭhite svāhā । sarva tathāgata hṛdaya dhātu mudre svāhā । supratiṣṭhitastūpe tathāgatādhiṣṭhite huru huru hūṃ hūṃ svāhā । oṃ sarva tathāgatoṣṇīṣa dhātu mudrāṇi sarva tathāgata sadhātu vibhūṣitādhiṣṭhite hūṃ hūṃ svāhā॥
꣼ bodhi bodhi । bodhanī bodhanī । sarva tathāgata gocarī । dhara dhara । hara hara । prahara prahara । mahā bodhicitta dhāre । culu culu । śata raśmi sañcodite । sarva tathāgatābhiṣikte । guṇī guṇapate । sarva buddha guṇāvabhāse । mili mili । gaganatale । sarva tathāgatādhiṣṭhite । nabhasthale । śame śame । praśame praśame । sarva pāpam praśame । sarva pāpaṃ viśodhane । hulu hulu । mahābodhi mārga sampratiṣṭhite । sarva tathāgata supratiṣṭhite śuddhe svāhā । oṃ sarva tathāgata vyavalokite । jaya jaya svāhā । oṃ dhuru dhuru jayamukhe svāhā । oṃ vajrāyuṣe svāhā॥
꣼ ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgata uvāca । teṣāṃ-ca yo nirodha evaṃvādi mahāśramaṇaḥ॥
꣼ namo sapta saptatibhyaḥ । samyaksaṃbuddha koṭināṃ pariśuddha manasa । vācitta pratiṣṭitānāṃ । namo bhagavate amitāyuṣasya tathāgatasya । oṃ tathāgata śuddhe āyuviśuddhani । saṃhāra saṃhāra । sarva tathāgata vīrya valeda prati saṃhāra । āyu smara smara । sarva tathāgata samayaṃ । bodhi bodhi । buddhyā vibuddhyā । bodhaya bodhaya । sarva satvanāṃ । sarva pāpā varaṇa viśuddhe । vigatamāra bhayaṃ । subuddhā buddhe huru huru svāhā । namo nava navatīnāṃ tathāgata । gaṅgā nadī vālukā । koṭinayuta śata sahasrānām । oṃ bhūbhūri । cārini cari । caraṇa cire । muni muni । śreṣṭha alaṃkāre svāhā॥
The Six Dharmakāya
Relics1 is
a collection of five classes of great dhāraṇīs2
and Kriyayogatantra - Immaculate Radiance3, as the most important relic
of the dharmakāya4,
must be inserted together in every Buddha statue/stupa/sculpture.
The five classes of great dhāraṇīs2 are:
A Buddha statue/stupa/sculpture which has been consecrated and energised by
the relics of dharmakāya4
is no longer a man-made monument but a sacred entity
that can bestow blessings and amplify the potentiality of benefits,
restore positive conditions for anyone who sponsor its construction, see it,
touch it, circumambulate it, or hear the breeze that blow by it.
꣼ ॐ भ्रूं स्वाहा । ॐ अमृत आयुर्ददे स्वाहा । ॐ अमृत तेजवति स्वाहा॥
꣼ ॐ नमस्त्र्यध्विकानां । सर्वतथागता हृदय गर्भे । ज्वल ज्वल । धर्मधातु गर्भे । सांभारा मम आयु संशोधय मम सर्व पापं । सर्व तथागत समन्त उष्णीष विमले विशुद्धे । हूँ हूँ हूँ हूँ । अं वं सं जः स्वाहा॥
꣼ नमस्त्र्यध्विकानां सर्वतथागतानां । ॐ भुविभवनवरे वचनवचति । सुरु सुरु धर धर । सर्व तथागतधातु धरे पद्मं भवति । जयवरे मुद्रे । स्मर तथागत धर्मचक्र प्रवर्तन वज्रे बोधि मण्डालङ् कारालङ् कृते । सर्व तथागताधिष्ठिते । बोधय बोधय बोधि बोधि बुध्य बुध्य । संबोधनि संबोधय । चल चल चलन्तु सर्वावरणानि । सर्व पापविगते । हुरु हुरु सर्व शोकविगते । सर्व तथागत हृदय वज्रिणि । संभार संभार । सर्व तथागत गुह्य धारणी मुद्रे । भूते सुभूते । सर्व तथागताधिष्ठितधातु गर्भे स्वाहा । समयाधिष्ठिते स्वाहा । सर्व तथागत हृदय धातु मुद्रे स्वाहा । सुप्रतिष्ठितस्तूपे तथागताधिष्ठिते हुरु हुरु हूं हूं स्वाहा । ॐ सर्व तथागतोष्णीष धातु मुद्राणि सर्व तथागत सधातु विभूषिताधिष्ठिते हूं हूं स्वाहा॥
꣼ बोधि बोधि । बोधनी बोधनी । सर्वतथागता गोचरी । धर धर । हर हर । प्रहर प्रहर । महा बोधिचित्त धारे । चुलु चुलु । शत रश्मि सञ्चोदिते । सर्व तथागताभिषिक्ते । गुणी गुणपाते । सर्व बुद्धा गुणावभासे । मिल् मिल् । गगनतले । सर्व तथागताधिष्ठिते । नभस्तले । शमे शमे । प्रशमे प्रशमे । सर्व पापं प्रशमे । सर्व पापं विशोधने । हुलु हुलु । महाबोधि मार्ग सम्प्रतिष्ठिते । सर्वतथागता सुप्रतिष्ठिते शुद्धे स्वाहा । ॐ सर्वतथागता व्यवलोकिते । जय जय स्वाहा । ॐ धुरु धुरु जयामुखे स्वाहा । ॐ वज्रायुषे स्वाहा॥
꣼ ये धर्मा हेतुप्रभवा हेतुं तेषां तथागत उवाच । तेषांच यो निरोध एवंवादी महाश्रमणः॥
꣼ नमो सप्त सप्ततिभ्यः । सम्यक्संबुद्ध कोटिनां परिशुद्ध मनस । वाचित्त प्रतिष्टितानां । नमो भगवते अमितायुशस्य तथागतस्य । ॐ तथागत शुद्धे आयुविशुद्धनि । संहार संहार । सर्वतथागता वीर्य वलेद प्रति संहार । आयु स्मर स्मर । सर्वतथागता समयम् । बोधि बोधि । बुद्ध्या विबुद्ध्या । बोधय बोधय । सर्व सत्वनां । सर्व पापं वरण विशुद्धे । विगतमार भयं । सुबुद्धा बुद्धे हुरु हुरु स्वाहा । नमो नव नवतीनां तथागत । गङ्गा नदी वालुका । कोटिनयुत शत सहस्रनाम् । ॐ भूभूरि । चारिनि चरि । चरण चिरे । मुनि मुनि । श्रेष्ठ अलंकारे स्वाहा॥
꣼ 𑖌𑖼 𑖥𑖿𑖨𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖀𑖦𑖴𑖝 𑖁𑖧𑖲𑖨𑖿𑖟𑖟𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖀𑖦𑖴𑖝 𑖝𑖸𑖕𑖪𑖝𑖰 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
꣼ 𑖌𑖼 𑖡𑖦𑖭𑖿𑖝𑖿𑖨𑖿𑖧𑖠𑖿𑖪𑖰𑖎𑖯𑖡𑖯𑖽 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖮𑖴𑖟𑖧 𑖐𑖨𑖿𑖥𑖸 𑗂 𑖕𑖿𑖪𑖩 𑖕𑖿𑖪𑖩 𑗂 𑖠𑖨𑖿𑖦𑖠𑖯𑖝𑖲 𑖐𑖨𑖿𑖥𑖸 𑗂 𑖭𑖯𑖽𑖥𑖯𑖨𑖯 𑖦𑖦 𑖁𑖧𑖲 𑖭𑖽𑖫𑖺𑖠𑖧 𑖦𑖦 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖭𑖦𑖡𑖿𑖝 𑖄𑖬𑖿𑖜𑖱𑖬 𑖪𑖰𑖦𑖩𑖸 𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖸 𑗂 𑖮𑖳𑖼 𑖮𑖳𑖼 𑖮𑖳𑖼 𑖮𑖳𑖼 𑗂 𑖀𑖽 𑖪𑖽 𑖭𑖽 𑖕𑖾 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
꣼ 𑖡𑖦𑖭𑖿𑖝𑖿𑖨𑖿𑖧𑖠𑖿𑖪𑖰𑖎𑖯𑖡𑖯𑖽 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯𑖡𑖯𑖽 𑗂 𑖌𑖼 𑖥𑖲𑖪𑖰𑖥𑖪𑖡𑖪𑖨𑖸 𑖪𑖓𑖡𑖪𑖓𑖝𑖰 𑗂 𑖭𑖲𑖨𑖲 𑖭𑖲𑖨𑖲 𑖠𑖨 𑖠𑖨 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖠𑖯𑖝𑖲 𑖠𑖨𑖸 𑖢𑖟𑖿𑖦𑖽 𑖥𑖪𑖝𑖰 𑗂 𑖕𑖧𑖪𑖨𑖸 𑖦𑖲𑖟𑖿𑖨𑖸 𑗂 𑖭𑖿𑖦𑖨 𑖝𑖞𑖯𑖐𑖝 𑖠𑖨𑖿𑖦𑖓𑖎𑖿𑖨 𑖢𑖿𑖨𑖪𑖨𑖿𑖝𑖡 𑖪𑖕𑖿𑖨𑖸 𑖤𑖺𑖠𑖰 𑖦𑖜𑖿𑖚𑖯𑖩𑖒𑖿 𑖎𑖯𑖨𑖯𑖩𑖒𑖿 𑖎𑖴𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑖤𑖲𑖠𑖿𑖧 𑖤𑖲𑖠𑖿𑖧 𑗂 𑖭𑖽𑖤𑖺𑖠𑖡𑖰 𑖭𑖽𑖤𑖺𑖠𑖧 𑗂 𑖓𑖩 𑖓𑖩 𑖓𑖩𑖡𑖿𑖝𑖲 𑖭𑖨𑖿𑖪𑖯𑖪𑖨𑖜𑖯𑖡𑖰 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖪𑖰𑖐𑖝𑖸 𑗂 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖭𑖨𑖿𑖪 𑖫𑖺𑖎𑖪𑖰𑖐𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖮𑖴𑖟𑖧 𑖪𑖕𑖿𑖨𑖰𑖜𑖰 𑗂 𑖭𑖽𑖥𑖯𑖨 𑖭𑖽𑖥𑖯𑖨 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖐𑖲𑖮𑖿𑖧 𑖠𑖯𑖨𑖜𑖱 𑖦𑖲𑖟𑖿𑖨𑖸 𑗂 𑖥𑖳𑖝𑖸 𑖭𑖲𑖥𑖳𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖠𑖯𑖝𑖲 𑖐𑖨𑖿𑖥𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖦𑖧𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖮𑖴𑖟𑖧 𑖠𑖯𑖝𑖲 𑖦𑖲𑖟𑖿𑖨𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖭𑖲𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖭𑖿𑖝𑖳𑖢𑖸 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖮𑖳𑖽 𑖮𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖺𑖬𑖿𑖜𑖱𑖬 𑖠𑖯𑖝𑖲 𑖦𑖲𑖟𑖿𑖨𑖯𑖜𑖰 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖭𑖠𑖯𑖝𑖲 𑖪𑖰𑖥𑖳𑖬𑖰𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖮𑖳𑖽 𑖮𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
꣼ 𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑗂 𑖤𑖺𑖠𑖡𑖱 𑖤𑖺𑖠𑖡𑖱 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖐𑖺𑖓𑖨𑖱 𑗂 𑖠𑖨 𑖠𑖨 𑗂 𑖮𑖨 𑖮𑖨 𑗂 𑖢𑖿𑖨𑖮𑖨 𑖢𑖿𑖨𑖮𑖨 𑗂 𑖦𑖮𑖯 𑖤𑖺𑖠𑖰𑖓𑖰𑖝𑖿𑖝 𑖠𑖯𑖨𑖸 𑗂 𑖓𑖲𑖩𑖲 𑖓𑖲𑖩𑖲 𑗂 𑖫𑖝 𑖨𑖫𑖿𑖦𑖰 𑖭𑖗𑖿𑖓𑖺𑖟𑖰𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖥𑖰𑖬𑖰𑖎𑖿𑖝𑖸 𑗂 𑖐𑖲𑖜𑖱 𑖐𑖲𑖜𑖢𑖯𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖤𑖲𑖟𑖿𑖠𑖯 𑖐𑖲𑖜𑖯𑖪𑖥𑖯𑖭𑖸 𑗂 𑖦𑖰𑖩𑖿 𑖦𑖰𑖩𑖿 𑗂 𑖐𑖐𑖡𑖝𑖩𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝𑖯𑖠𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖡𑖥𑖭𑖿𑖝𑖩𑖸 𑗂 𑖫𑖦𑖸 𑖫𑖦𑖸 𑗂 𑖢𑖿𑖨𑖫𑖦𑖸 𑖢𑖿𑖨𑖫𑖦𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖢𑖿𑖨𑖫𑖦𑖸 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖪𑖰𑖫𑖺𑖠𑖡𑖸 𑗂 𑖮𑖲𑖩𑖲 𑖮𑖲𑖩𑖲 𑗂 𑖦𑖮𑖯𑖤𑖺𑖠𑖰 𑖦𑖯𑖨𑖿𑖐 𑖭𑖦𑖿𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖭𑖲𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖙𑖰𑖝𑖸 𑖫𑖲𑖟𑖿𑖠𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖪𑖿𑖧𑖪𑖩𑖺𑖎𑖰𑖝𑖸 𑗂 𑖕𑖧 𑖕𑖧 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖠𑖲𑖨𑖲 𑖠𑖲𑖨𑖲 𑖕𑖧𑖯𑖦𑖲𑖏𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖪𑖕𑖿𑖨𑖯𑖧𑖲𑖬𑖸 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
꣼ 𑖧𑖸 𑖠𑖨𑖿𑖦𑖯 𑖮𑖸𑖝𑖲𑖢𑖿𑖨𑖥𑖪𑖯 𑖮𑖸𑖝𑖲𑖽 𑖝𑖸𑖬𑖯𑖽 𑖝𑖞𑖯𑖐𑖝 𑖄𑖪𑖯𑖓 𑗂 𑖝𑖸𑖬𑖯𑖽𑖓 𑖧𑖺 𑖡𑖰𑖨𑖺𑖠 𑖊𑖪𑖽𑖪𑖯𑖟𑖱 𑖦𑖮𑖯𑖫𑖿𑖨𑖦𑖜𑖾𑗃
꣼ 𑖡𑖦𑖺 𑖭𑖢𑖿𑖝 𑖭𑖢𑖿𑖝𑖝𑖰𑖥𑖿𑖧𑖾 𑗂 𑖭𑖦𑖿𑖧𑖎𑖿𑖭𑖽𑖤𑖲𑖟𑖿𑖠 𑖎𑖺𑖘𑖰𑖡𑖯𑖽 𑖢𑖨𑖰𑖫𑖲𑖟𑖿𑖠 𑖦𑖡𑖭 𑗂 𑖪𑖯𑖓𑖰𑖝𑖿𑖝 𑖢𑖿𑖨𑖝𑖰𑖬𑖿𑖘𑖰𑖝𑖯𑖡𑖯𑖽 𑗂 𑖡𑖦𑖺 𑖥𑖐𑖪𑖝𑖸 𑖀𑖦𑖰𑖝𑖯𑖧𑖲𑖫𑖭𑖿𑖧 𑖝𑖞𑖯𑖐𑖝𑖭𑖿𑖧 𑗂 𑖌𑖼 𑖝𑖞𑖯𑖐𑖝 𑖫𑖲𑖟𑖿𑖠𑖸 𑖁𑖧𑖲𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖡𑖰 𑗂 𑖭𑖽𑖮𑖯𑖨 𑖭𑖽𑖮𑖯𑖨 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖪𑖱𑖨𑖿𑖧 𑖪𑖩𑖸𑖟 𑖢𑖿𑖨𑖝𑖰 𑖭𑖽𑖮𑖯𑖨 𑗂 𑖁𑖧𑖲 𑖭𑖿𑖦𑖨 𑖭𑖿𑖦𑖨 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖭𑖦𑖧𑖦𑖿 𑗂 𑖤𑖺𑖠𑖰 𑖤𑖺𑖠𑖰 𑗂 𑖤𑖲𑖟𑖿𑖠𑖿𑖧𑖯 𑖪𑖰𑖤𑖲𑖟𑖿𑖠𑖿𑖧𑖯 𑗂 𑖤𑖺𑖠𑖧 𑖤𑖺𑖠𑖧 𑗂 𑖭𑖨𑖿𑖪 𑖭𑖝𑖿𑖪𑖡𑖯𑖽 𑗂 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑖪𑖨𑖜 𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖸 𑗂 𑖪𑖰𑖐𑖝𑖦𑖯𑖨 𑖥𑖧𑖽 𑗂 𑖭𑖲𑖤𑖲𑖟𑖿𑖠𑖯 𑖤𑖲𑖟𑖿𑖠𑖸 𑖮𑖲𑖨𑖲 𑖮𑖲𑖨𑖲 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖡𑖦𑖺 𑖡𑖪 𑖡𑖪𑖝𑖱𑖡𑖯𑖽 𑖝𑖞𑖯𑖐𑖝 𑗂 𑖐𑖒𑖿𑖐𑖯 𑖡𑖟𑖱 𑖪𑖯𑖩𑖲𑖎𑖯 𑗂 𑖎𑖺𑖘𑖰𑖡𑖧𑖲𑖝 𑖫𑖝 𑖭𑖮𑖭𑖿𑖨𑖡𑖯𑖦𑖿 𑗂 𑖌𑖼 𑖥𑖳𑖥𑖳𑖨𑖰 𑗂 𑖓𑖯𑖨𑖰𑖡𑖰 𑖓𑖨𑖰 𑗂 𑖓𑖨𑖜 𑖓𑖰𑖨𑖸 𑗂 𑖦𑖲𑖡𑖰 𑖦𑖲𑖡𑖰 𑗂 𑖫𑖿𑖨𑖸𑖬𑖿𑖙 𑖀𑖩𑖽𑖎𑖯𑖨𑖸 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
༄༅། །ཨོཾ་བྷྲཱུཾ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཏེ་ཛ་བ་ཏི་སྭཱ་ཧཱ༎
༄༅། །ༀ་ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ཧྲྀ་ད་ཡ་ག་རྦྷེ། ཛྭ་ལ་ཛྭ་ལ། དྷ་རྨ་དྷཱ་ཏུ་ག་རྦྷེ། སཱཾ་བྷཱ་རཱ་མ་མ་ཨཱ་ཡུ་སཾ་ཤོ་དྷ་ཡ་མ་མ་སརྦ་པཱ་པཾ། སརྦ་ཏ་ཐཱ་ག་ཏ་ས་མ་ནྟ་ཨུ་ཥྞཱི་ཥ་བི་མ་ལེ་བི་ཤུ་དྡྷེ། ཧཱུྃ་ཧཱུྃ་ཧཱུྃ་ཧཱུྃ། ཨཾ་བཾ་སཾ་ཛཿསྭཱ་ཧཱ༎
༄༅། །ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ་སརྦ་ཏ་ཐཱ་ག་ཏཱ་ནཱཾ། ༀ་བྷུ་བི་བྷ་བ་ན་བ་རེ་བ་ཙ་ན་བ་ཙ་ཏི། སུ་རུ་སུ་རུ་དྷ་ར་དྷ་ར། སརྦ་ཏ་ཐཱ་ག་ཏ་དྷཱ་ཏུ་དྷ་རེ་པ་དྨཾ་བྷ་བ་ཏི། ཛ་ཡ་བ་རེ་མུ་དྲེ། སྨ་ར་ཏ་ཐཱ་ག་ཏ་དྷ་རྨ་ཙ་ཀྲ་པྲ་བ་རྟ་ན་བ་ཛྲེ་བོ་དྷི་མ་ཎྜཱ་ལ་ང་ཀཱ་རཱ་ལ་ང་ཀྲྀ་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ། བོ་དྷ་ཡ་བོ་དྷཡ་བོ་དྷི་བོ་དྷི་བུ་དྷྱ་བུ་དྷྱ། སཾ་བོ་དྷ་ནི་སཾ་བོ་དྷ་ཡ། ཙ་ལ་ཙ་ལ་ཙ་ལ་ནྟུ་ས་རྦཱ་བ་ར་ཎཱ་ནི། སརྦ་པཱ་པ་བི་ག་ཏེ། ཧུ་རུ་ཧུ་རུ་སརྦ་ཤོ་ཀ་བི་ག་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏ་ཧྲྀ་ད་ཡ་བ་ཛྲི་ཎི། སཾ་བྷཱ་ར་སཾ་བྷཱ་ར། སརྦ་ཏ་ཐཱ་ག་ཏ་གུ་ཧྱ་དྷཱ་ར་ཎཱི་མུ་དྲེ། བྷཱུ་ཏེ་སུ་བྷཱུ་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏ་དྷཱ་ཏུ་ག་རྦྷེ་སྭཱ་ཧཱ། ས་མ་ཡཱ་དྷི་ཥྛི་ཏེ་སྭཱ་ཧཱ། སརྦ་ཏ་ཐཱ་ག་ཏ་ཧྲྀ་ད་ཡ་དྷཱ་ཏུ་མུ་དྲེ་སྭཱ་ཧཱ། སུ་པྲ་ཏི་ཥྛི་ཏ་སྟཱུ་པེ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ་ཧུ་རུ་ཧུ་རུ་ཧཱུཾ་ཧཱུཾ་སྭཱ་ཧཱ། ༀ་སརྦ་ཏ་ཐཱ་ག་ཏོ་ཥྞཱི་ཥ་དྷཱ་ཏུ་མུ་དྲཱ་ཎི་སརྦ་ཏ་ཐཱ་ག་ཏ་ས་དྷཱ་ཏུ་བི་བྷཱུ་ཥི་ཏཱ་དྷི་ཥྛི་ཏེ་ཧཱུཾ་ཧཱུཾ་སྭཱ་ཧཱ༎
༄༅། །བོ་དྷི་བོ་དྷི། བོ་དྷ་ནཱི་བོ་དྷ་ནཱི། སརྦ་ཏ་ཐཱ་ག་ཏཱ་གོ་ཙ་རཱི། དྷ་ར་དྷ་ར། ཧ་ར་ཧ་ར། པྲ་ཧ་ར་པྲ་ཧ་ར། མ་ཧཱ་བོ་དྷི་ཙི་ཏྟ་དྷཱ་རེ། ཙུ་ལུ་ཙུ་ལུ། ཤ་ཏ་ར་ཤྨི་ས་ཉྩོ་དི་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་བྷི་ཥི་ཀྟེ། གུ་ཎཱི་གུ་ཎ་པཱ་ཏེ། སརྦ་བུ་དྡྷཱ་གུ་ཎཱ་བ་བྷཱ་སེ། མི་ལ་མི་ལ། ག་ག་ན་ཏ་ལེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་དྷི་ཥྛི་ཏེ། ན་བྷ་སྟ་ལེ། ཤ་མེ་ཤ་མེ། པྲ་ཤ་མེ་པྲ་ཤ་མེ། སརྦ་པཱ་པཾ་པྲ་ཤ་མེ། སརྦ་པཱ་པཾ་བི་ཤོ་དྷ་ནེ། ཧུ་ལུ་ཧུ་ལུ། མ་ཧཱ་བོ་དྷི་མཱ་རྒ་ས་མྤྲ་ཏི་ཥྛི་ཏེ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་སུ་པྲ་ཏི་ཥྛི་ཏེ་ཤུ་དྡྷེ་སྭཱ་ཧཱ། ༀ་སརྦ་ཏ་ཐཱ་ག་ཏཱ་བྱ་བ་ལོ་ཀི་ཏེ། ཛ་ཡ་ཛ་ཡ་སྭཱ་ཧཱ། ༀ་དྷུ་རུ་དྷུ་རུ་ཛ་ཡཱ་མུ་ཁེ་སྭཱ་ཧཱ། ༀ་བ་ཛྲཱ་ཡུ་ཥེ་སྭཱ་ཧཱ༎
༄༅། །ཡེ་དྷ་རྨཱ་ཧེ་ཏུ་པྲ་བྷ་བཱ་ཧེ་ཏུཾ་ཏེ་ཥཱཾ་ཏ་ཐཱ་ག་ཏ་ཨུ་བཱ་ཙ། ཏེ་ཥཱཾ་ཙ་ཡོ་ནི་རོ་དྷ་ཨེ་བཾ་བཱ་དཱི་མ་ཧཱ་ཤྲ་མ་ཎཿ༎
༄༅། །ན་མོ་ས་པྟ་ས་པྟ་ཏི་བྷྱཿ། ས་མྱ་ཀྶཾ་བུ་དྡྷ་ཀོ་ཊི་ནཱཾ་པ་རི་ཤུ་དྡྷ་མ་ན་ས། བཱ་ཙི་ཏྟ་པྲ་ཏི་ཥྚི་ཏཱ་ནཱཾ། ན་མོ་བྷ་ག་བ་ཏེ་ཨ་མི་ཏཱ་ཡུ་ཤ་སྱ་ཏ་ཐཱ་ག་ཏ་སྱ། ༀ་ཏ་ཐཱ་ག་ཏ་ཤུ་དྡྷེ་ཨཱ་ཡུ་བི་ཤུ་དྡྷ་ནི། སཾ་ཧཱ་ར་སཾ་ཧཱ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་བཱི་རི་ཡ་བ་ལེ་ད་པྲ་ཏི་སཾ་ཧཱ་ར། ཨཱ་ཡུ་སྨ་ར་སྨ་ར། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ས་མ་ཡ་མ། བོ་དྷི་བོ་དྷི། བུ་དྷ་ཡ་བི་བུ་དྷ་ཡ། བོ་དྷ་ཡ་བོ་དྷ་ཡ། སརྦ་ས་ཏྭ་ནཱཾ། སརྦ་པཱ་པཾ་བ་ར་ཎ་བི་ཤུ་དྡྷེ། བི་ག་ཏ་མཱ་ར་བྷ་ཡཾ། སུ་བུ་དྡྷཱ་བུ་དྡྷེ་ཧུ་རུ་ཧུ་རུ་སྭཱ་ཧཱ། ན་མོ་ན་བ་ན་བ་ཏཱི་ནཱཾ་ཏ་ཐཱ་ག་ཏ། ག་ངྒཱ་ན་དཱི་བཱ་ལུ་ཀཱ། ཀོ་ཊི་ན་ཡུ་ཏ་ཤ་ཏ་ས་ཧ་སྲ་ནཱ་མ། ༀ་བྷཱུ་བྷཱུ་རི། ཙཱ་རི་ནི་ཙ་རི། ཙ་ར་ཎ་ཙི་རེ། མུ་ནི་མུ་ནི། ཤྲེ་ཥྛ་ཨ་ལཾ་ཀཱ་རེ་སྭཱ་ཧཱ༎
Footnotes
-
Six Dharmakāya Relics (Sanskrit: षट् धर्मकाय शरीराः, Romanized: ṣáṭ dharmakāya śarīrāḥ, Chinese: 六部大陀羅尼, Tibetan: ཆོས་སྐུ་རིང་བསྲེལ་དྲུག, Wylie: chos sku ring bsrel drug, THL: chö ku ringsel druk) ↩
-
Five Classes of Great Dhāraṇīs (Tibetan: གཟུངས་ཆེན་སྡེ་ལྔ, Wylie: gzungs chen sde lnga, THL: zung chen dé nga) ↩ ↩2
-
Kriyayogatantra - Immaculate Radiance (Sanskrit: रश्मिविमल विशुद्ध प्रभा, Romanized: Raśmivimalaviśuddhaprabhā, Chinese: 無垢淨光大陀羅尼經, Tibetan: འོད་ཟེར་དྲི་མེད, Wylie: 'od zer dri med, THL: özer drimé) ↩
-
Relic of the Dharmakāya (Chinese: 法身舍利, Tibetan: ཆོས་ཀྱི་སྐུའི་རིང་བསྲེལ, Wylie: chos kyi sku'i ring bsrel, THL: chökyi kü ringsel) ↩ ↩2
-
Uṣṇīṣavijayā (Sanskrit: उष्णीषविजया, Chinese: 佛頂尊勝陀羅尼咒, Tibetan: གཙུག་ཏོར་རྣམ་རྒྱལ་མ, Wylie: gtsug tor rnam rgyal ma, THL: Tsuktor Namgyalma) ↩
-
Vimala Uṣṇīṣa (Sanskrit: विमल उष्णीष, Chinese: 佛頂無垢普門三世如來心陀羅尼, Tibetan: གཙུག་ཏོར་དྲི་མེད, Wylie: gtsug tor dri med, THL: Tsuktor Drimed) ↩
-
Guhyadhātukaraṇḍa (Sanskrit: गुह्यधातुकरण्ड, Chinese: 一切如來心秘密全身舍利寶篋印陀羅尼經, Tibetan: གསང་བ་རིང་བསྲེལ, Wylie: gsang ba ring bsrel, THL: Sangwa Ringsel) ↩
-
Bodhigarbhālaṃkāralakṣa (Sanskrit: बोधि गर्भालंकार लक्ष, Chinese: 菩提場莊嚴陀羅尼經, Tibetan: བྱང་ཆུབ་ཀྱི་སྙིང་པོའི་རྒྱན་འབུམ, Wylie: byang chub rgyan 'bum, THL: Jangchub Gyänbum) ↩
-
Pratītyasamutpādahṛdaya (Sanskrit: प्रतीत्यसमुत्पाद, Chinese: 緣起經, Tibetan: རྟེན་འབྲེལ་སྙིང་པོ, Wylie: rten 'brel snying po, THL: Tendrel Nyingpo) ↩
Sitātārā Hṛdaya
oṃ tāre tuttāre ture mama āyuḥ-puṇya-jñāna-puṣṭiṃ kuru svāhā॥
Tārā’s white form is a beacon of compassion, longevity, and healing.
Oṃ O Tārā, I Pray O Tārā, O Swift One, Mine, Long Life, Happy Life, Wisdom, Abundance, Make It So! So Be It!
ॐ तारे तुत्तारे तुरे मम आयुः-पुण्य-ज्ञान पुष्टिंकुरु स्वहा॥
ༀ་ཏཱ་རེ་ཏུཏྟཱ་རེ་ཏུ་རེ་མ་མ་ཨ་ཡུར་པུཎྱཻ་ཛྙཱ་ན་པུཥྚིཾ་ཀུ་རུ་སྭཱ་ཧཱ༎
Śrīdēvī Hṛdaya
bhyōḥ rakmō-bhyō । rakmō-bhyō-bhyō । rakmō-thūna-bhyō । viḷāragacēnamo । rakmō-avyata-thūna-bhyō । rulu rulu । hūṃ bhyō hūṃ॥
A wrathful deity with
a primary role as a dharmapala.
भ्योः रक्मोभ्यो । रक्मोभ्योभ्यो । रक्मोथूनभ्यो । विलारगचेनमो । रक्मोअव्यतथूनभ्यो । रुलु रुलु । हूँ भ्यो हूँ॥
བྷྱོཿརཀྨོ་བྷྱོ་རཀྨོ་བྷྱོ་བྷྱོ་རཀྨོ་ཐུན་བྷྱོ་བི་ལཱ་ར་ག་ཙེན་མོ་རཀྨོ་ཨ་བྱ་ཏ་ཐུན་བྷྱོ་རུ་ལུ་རུ་ལུ་ཧཱུཾ་བྷྱོ་ཧཱུཾ༎
Sukhāvatīvyūha Dhāraṇī
oṃ amṛte । amṛta udbhave । amṛta saṃbhave । amṛta garbhe । amṛta siddhe । amṛta teje । amṛta vikrānte । amṛta vikrānta gāmine । amṛta gagana kṛtikare । amṛta duṃdubhi svare । sarva artha sādhane । sarva karma kleśa kṣayaṃkare svāhā । oṃ amitābha hrīḥ॥
This prayer's most important function and meaning is to pull out the fundamental cause of karmic obstacles
.
It benefits the reciter in this present life, to purify all past karma, and bestow rebirth in the highest level of Sukhāvatī.
This prayer is also known as the Pure Land Rebirth Dhāraṇī.
pull out the fundamental cause of karmic obstacles
.
It benefits the reciter in this present life, to purify all past karma, and bestow rebirth in the highest level of Sukhāvatī.
This prayer is also known as the Pure Land Rebirth Dhāraṇī.ॐ अमृते । अमृत उद्भवे । अमृत संभवे । अमृत गर्भे । अमृत सिद्धे । अमृत तेजे । अमृत विक्रान्ते । अमृत विक्रान्त गामिने । अमृत गगन कृतिकरे । अमृत दुंदुभि स्वरे । सर्व अर्थ साधने । सर्व कर्म क्लेश क्षयंकरे स्वाहा । ॐ अमिताभ ह्रीः॥
Śūraṅgama
oṃ anale anale viśade viśade vīra vajradhare bandha bandhani vajrapāṇī phaṭ । hūṃ trūṃ phaṭ svāhā॥
This prayer can succeed in eliminating any internal and external obstacles that lie in the way of spiritual progress.
ॐ अनले अनले विशदे विशदे वीरवज्रधरे बंध बंधनी वज्रपाणी फट् । हूँ त्रूँ फट् स्वाहा॥
Trikāya
oṃ āḥ hūṃ॥
The seed syllables oṃ āḥ hūṃ
represent vajra, or wisdom, body, speech, and mind.
The syllable oṃ
represents the union of form and emptiness.
And āḥ
represents the indivisibility of speech and emptiness.
And finally, hūṃ
represents the union of pure awareness and emptiness.
oṃ āḥ hūṃ
represent vajra, or wisdom, body, speech, and mind.
The syllable oṃ
represents the union of form and emptiness.
And āḥ
represents the indivisibility of speech and emptiness.
And finally, hūṃ
represents the union of pure awareness and emptiness.ॐ आः हूँ॥
Trimūla Śaraṇa
namo gurubhyaḥ । namo devábhyaḥ । namo ḍākinībhyaḥ॥
The Guru (the root of blessings) is the Buddha, the Yidam (the root of accomplishment) is the Dharma, and the Dakinis and Protectors (the root of enlightened activity) are the Saṅgha.
नमो गुरुभ्यः । नमो देवभ्यः । नमो डाकिनीभ्यः॥
Uṣṇīṣa Sitātapatrā Hṛdaya
oṃ sarva tathāgata uṣṇīṣa sitātapatre hūṃ phaṭ hūṃ mama hūṃ ni svāhā॥
Sitātapatrā is a protector
against supernatural danger in Buddhism.
It is believed that Sitātapatrā
is a powerful independent deity emanated by Gautama Buddha
from his Uṣṇīṣa. Whoever practices
her prayer will be reborn in Amitābha's
pure land of Sukhāvatī
as well as gaining protection against supernatural danger and witchcraft.
ॐ सर्व तथागत ऊष्णीष सितातपतत्रे हूँ फट हूँ मम हूँ नि स्वाहा॥
ཨོཾ་སརྦ་ཏ་ཐཱ་ག་ཏ་ཨཱུ་ཥྞཱི་ཥ་སི་ཏཱ་ཏ་པ་ཏྲེ་ཧཱུྃ་ཕཊ་ཧཱུྃ་མ་མ་ཧཱུྃ་ནི་སྭཱ་ཧཱ༎
嗡 灑兒哇 咑他噶咑 烏殊尼沙 施達打巴遮 吽帕 吽 嘛嘛 吽 尼 梭哈。
Uṣṇīṣavijayā Hṛdaya
oṃ bhrūṃ svāhā । oṃ amṛta āyurdade svāhā । oṃ amṛta tejavati svāhā॥
Buddha of longevity, purification,
and rebirths in Buddhism.
She wears an image of Vairocana in her headdress.
With Amitayus and White Tara,
she constitutes one of the three Buddhas of Long Life.
This is the main prayer for purifying and liberating from the lower realms,
purifying negative karma by putting the mantra on the body of a person who has died
or chanting it for a person who has died.
ॐ भ्रूं स्वाहा । ॐ अमृत आयुर्ददे स्वाहा । ॐ अमृत तेजवति स्वाहा॥
𑖌𑖼 𑖥𑖿𑖨𑖳𑖽 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖀𑖦𑖴𑖝 𑖁𑖧𑖲𑖨𑖿𑖟𑖟𑖸 𑖭𑖿𑖪𑖯𑖮𑖯 𑗂 𑖌𑖼 𑖀𑖦𑖴𑖝 𑖝𑖸𑖕𑖪𑖝𑖰 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ཨོཾ་བྷྲཱུཾ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཨཱ་ཡུ་རྡ་དེ་སྭཱ་ཧཱ། ༀ་ཨ་མྲྀ་ཏ་ཏེ་ཛ་བ་ཏི་སྭཱ་ཧཱ༎
嗡 種 梭哈 · 嗡 阿彌達阿育達迭 梭哈 · 嗡 阿彌達 爹嘉瓦低 梭哈。
Vairocana Sarvakatāḍanavidhiḥ
oṃ sūkṣme sūkṣme same samaye śānte dānte samārope anālambe tarambe yaśovati mahāteje nirākulanirvāṇe sarvabuddhādhiṣṭhānādhiṣṭhite svāhā॥
The entire reason for the established ordinance.
ॐ सूक्ष्मे सूक्ष्मे समे समये शान्ते दान्ते समारोपे अनालम्बे तरम्बे यशोवति महातेजे निराकुलनिर्व्वाणे सर्व्वबुद्धाधिष्ठानाधिष्ठिते स्वाहा॥
Vajradhara Hṛdaya
oṃ āḥ vajradhara siddhi hūṃ hūṃ । oṃ vajrayoginī hūṃ phaṭ svāhā॥
The ultimate primordial Buddha,
or Adi-Buddha.
ॐ आः वज्रधर सिद्धि हूँ हूँ । ॐ वज्रयोगिनी हूँ फट् स्वाहा॥
ཨོཾ་ཨཱཿབཛྲ་དྷ་ར་སདྡྷེ་ཧཱུཾ་ཧཱུཾ། ༀ་བཛྲ་ཡོ་གི་ནཱི་ཧཱུཾ་ཕཊ་སྭཱཧཱ༎
嗡 啊 班雜達惹 悉地 吽 吽 · 嗡 班雜瑜伽女 吽 呸 梭哈。
Vajragītā
ema kiri kiri । mashta vāli vāli । samita suru suru । kutali masu masu । ekara suli bhatayé । cakira bhuli bhatayé । samunta carya sughayé । bhetasana bhyakulayé । sakari dhukana । matari vaitana । parali hisana । makharta kelanam । sambhara tameka cantapa । surya bhatare pashanapa । ranabhiti saghuralapa । masmin sagulitayapa । ghura ghura saga kharnalam । nara nara ithar patalam । sirna sirna bhesa raspalam । bhundha bhundha cisha sakelam । sasah । ririh । lilih । i ih । mimih । ra ra rah॥
This dharmatā song evokes the wisdom of Ādibuddha
in union to channel our energies towards the goal of spiritual enlightenment.
The union is generally understood to represent the primordial (or mystical) union of compassion
and wisdom,
depicted as a male deity in union
with his female consort through the similar ideas of interpenetration
or coalescence
(Sanskrit: युगनद्ध,
Romanized: Yuganaddha,
Chinese: 雙連,
Tibetan: ཟུང་འཇུག,
Wylie: zung-'jug,
THL: zunjuk),
using the concept of Indra's net
to illustrate this.
The symbolism is associated with Anuttarayoga tantra
and while there are various interpretations of the symbolism in twilight language,
the masculine figure is representing the compassion (karuṇā)
and skillful means (upāya-kauśalya)
that have to be developed in order to reach enlightenment.
While the feminine partner is representing wisdom
(prajñā)
which is also necessary to enlightenment.
United, the figures symbolize the union necessary to overcome the veils of Maya,
the false duality of object and subject.
coalescence
(Sanskrit: युगनद्ध,
Romanized: Yuganaddha,
Chinese: 雙連,
Tibetan: ཟུང་འཇུག,
Wylie: zung-'jug,
THL: zunjuk),
using the concept of Indra's net
to illustrate this.wisdom
(prajñā)
which is also necessary to enlightenment.
United, the figures symbolize the union necessary to overcome the veils of Maya,
the false duality of object and subject.Without birth and so without cease,
Not coming or going, but filling all,
Blissful dharma sublime and unmoving,
Sky-like, freed and without stain,
Rootless, and also without support,
Homeless, unattached, a dharma profound,
Ever free, ever vast, equality effortless,
Subject to neither bondage nor liberation,
An ever present palace encompassing all,
Beyond logic and reason.
So vast, so grand, the space of the sky!
Blazing dharma, the core of the sun and the moon,
Instant presence, now it's so plain to see,
A mountain of vajra, a lotus so immense,
The sun, a lion, this wisdom song.
A sound so great, a music beyond compare,
A pleasure reaching to the ends of space,
A Buddha equal to all of the Buddhas,
Samantabhadra the vast, the peak of dharma,
In the womb of Samantabhadrī, her sky-like space,
Open clarity, instantly present—the ever great perfection!
एम किरि किरि । मस्ह्त वालि वालि । समित सुरु सुरु । कुटाली मसु मसु । एकर सुलि भतये । चकिर भुलि भतये । समुन्त चर्य सुघये । भेतसन भ्यकुलये । सकरि धुकन । मतरि वैतन । परलि हिसन । मखर्त केलनम् । सम्भर तमेक चन्तप । सुर्य भतरे पशनप । रनभिति सघुरलप । मस्मिन् सगुलितयप । घुर घुर सग खर्नलम् । नर नर इथर् पतलम् । सिर्न सिर्न भेस रस्पलम् । भुन्ध भुन्ध चिस्ह सकेलम् । ससह् । रिरिह् । लिलिह् । इइह् । मिमिह् । रररह्॥
ཨེ་མ་ཀི་རི་ཀཱི་རི། མས་བ་ལི་བ་ལི། ས་མི་ཏ་སུ་རུ་སཱུ་རཱུ། ཀུ་ཊ་ལི་མ་སུ་མ་སུ། ཨེ་ཀ་ར་སུ་ལི་བྷ་ཊ་ཡེ། ཙ་ཀི་ར་བྷུ་ལི་་བྷ་ཊ་ཡེ། ས་མུན་ཙརྱ་སུ་གྷ་ཡེ། བྷེ་ཏ་ས་ན་བྷ་ཀུ་ལ་ཡེ། ས་ཀ་རི་དྷུ་ཀ་ན། མ་ཏ་རི་བཻ་ཏ་ན། པ་ར་ལི་ཧི་ས་ན། མ་ཁ་རྟ་ཁེ་ལ་ནཾ། སཾ་བྷ་ར་ཏ་མེ་ཁ་ཙནྟ་པ། སཱུ་རྱ་བྷ་ཏ་རཻ་པ་ཤ་ན་པ། ར་ན་བྷི་ཏི་ས་གྷུ་ར་ལ་པ། མ་སྨི་ན་ས་གུ་ལི་ཏ་ཡ་པ། གྷུ་ར་གྷུ་ར་ས་ག་ཁ་རྣ་ལཾ། ན་ར་ན་ར་ཨི་ཐར་པ་ཏ་ལཾ། སི་རྣ་སི་རྣ་བྷེ་ས་ར་སྤ་ལཾ། བྷུ་ནྡྷ་བྷུ་ནྡྷ་ཙི་སྷ་ས་ཀེ་ལཾ། ས་སཱ། རི་རཱི། ལི་ལཱི། ཨི་ཨཱི། མི་མཱི། ར་ར་རཱ༎
Vajrakīlāya Hṛdaya
oṃ vajra kīli kīlāya sarva vighnān vaṃ hūṃ phaṭ । oṃ chinda bhiṇḍa hana daha dīptacakra hūṃ॥
A wrathful form of the
Buddha Vajrasattva
who embodies the enlightened activity of all the Buddhas. His practice is
known for being the most powerful for removing obstacles and destroying
the forces hostile to compassion.
ॐ वज्र कीलि कीलाय सर्व विघ्नान् वं हूँ फट् । ॐ छिंद भिण्ड हन दह दीप्तचक्र हूँ॥
ཨོཾ་བཛྲ་ཀཱི་ལི་ཀཱི་ལ་ཡ་སརྦ་བིགྷྣནཱ་བཾ་ཧཱུྃ་ཕཊ། ཨོཾ་ཙྪིནྡྷ་བྷིནྡྷ་ཧ་ན་ད་ཧ་དཱིཔྟ་ཙཀྲ་ཧཱུྃ༎
Vasuratna
oṃ āḥ hūṃ vajra guru padma tötreng tsal sarva vasuratna siddhi phala hūṃ āḥ॥
Guru Jambhala is the manifestation of Guru Rinpoche
as the divine god of wealth Jambhala.
ॐ आ हूं वज्र गुरु पद्म तोत्रेङ्ग त्सल सर्व वसुरत्न सिद्धि फल हूं आ॥
ཨོཾ་ཨཱཿཧཱུྃ་བཛྲ་གུ་རུ་པདྨ་ཐོད་ཕྲེང་རྩལ་སརྦ་བ་སུ་རཏྣ་སདྡྷེ་ཕ་ལོ་ཧཱུྃ་ཨཱཿ༎
Vimala Uṣṇīṣa
oṃ namastryadhvikānāṃ । sarva tathāgata hṛdaya garbhe । jvāla jvāla । dharmadhātu garbhe । saṁbhara mama āyuḥ saṃśodhaya mama sarva pāpaṁ । sarva tathāgata samanta uṣṇīṣa vimale viśuddhe । hūṁ hūṁ hūṁ hūṁ । aṁ vaṁ saṁ jaḥ svāhā॥
The great wisdom.
ॐ नमस्त्र्यध्विकानां । सर्वतथागता हृदय गर्भे । ज्वल ज्वल । धर्मधातु गर्भे । सांभारा मम आयु संशोधय मम सर्व पापं । सर्व तथागत समन्त उष्णीष विमले विशुद्धे । हूँ हूँ हूँ हूँ । अं वं सं जः स्वाहा॥
𑖌𑖼 𑖡𑖦𑖭𑖿𑖝𑖿𑖨𑖿𑖧𑖠𑖿𑖪𑖰𑖎𑖯𑖡𑖯𑖽 𑗂 𑖭𑖨𑖿𑖪𑖝𑖞𑖯𑖐𑖝𑖯 𑖮𑖴𑖟𑖧 𑖐𑖨𑖿𑖥𑖸 𑗂 𑖕𑖿𑖪𑖩 𑖕𑖿𑖪𑖩 𑗂 𑖠𑖨𑖿𑖦𑖠𑖯𑖝𑖲 𑖐𑖨𑖿𑖥𑖸 𑗂 𑖭𑖯𑖽𑖥𑖯𑖨𑖯 𑖦𑖦 𑖁𑖧𑖲 𑖭𑖽𑖫𑖺𑖠𑖧 𑖦𑖦 𑖭𑖨𑖿𑖪 𑖢𑖯𑖢𑖽 𑗂 𑖭𑖨𑖿𑖪 𑖝𑖞𑖯𑖐𑖝 𑖭𑖦𑖡𑖿𑖝 𑖄𑖬𑖿𑖜𑖱𑖬 𑖪𑖰𑖦𑖩𑖸 𑖪𑖰𑖫𑖲𑖟𑖿𑖠𑖸 𑗂 𑖮𑖳𑖼 𑖮𑖳𑖼 𑖮𑖳𑖼 𑖮𑖳𑖼 𑗂 𑖀𑖽 𑖪𑖽 𑖭𑖽 𑖕𑖾 𑖭𑖿𑖪𑖯𑖮𑖯𑗃
ༀ་ན་མ་སྟྲྱ་དྷྭི་ཀཱ་ནཱཾ། སརྦ་ཏ་ཐཱ་ག་ཏཱ་ཧྲྀ་ད་ཡ་ག་རྦྷེ། ཛྭ་ལ་ཛྭ་ལ། དྷ་རྨ་དྷཱ་ཏུ་ག་རྦྷེ། སཱཾ་བྷཱ་རཱ་མ་མ་ཨཱ་ཡུ་སཾ་ཤོ་དྷ་ཡ་མ་མ་སརྦ་པཱ་པཾ། སརྦ་ཏ་ཐཱ་ག་ཏ་ས་མ་ནྟ་ཨུ་ཥྞཱི་ཥ་བི་མ་ལེ་བི་ཤུ་དྡྷེ། ཧཱུྃ་ཧཱུྃ་ཧཱུྃ་ཧཱུྃ། ཨཾ་བཾ་སཾ་ཛཿསྭཱ་ཧཱ༎